________________
उद्देशक :- ८, मूल - १९७, [भा. ३५२९ ] तदा स वलीयान् यत्करोति तद्दर्शयति । [भा. ३५३०]
३५१
सोय रुठोव उठित्ता खंभ कुड्डुं व कंपते । पुव्वं सनातिमित्तेहिं तं गमंति पहूण वा ।।
वृ- स वलीयान् रुष्ट इव न तु परमार्थतो रुष्ट उत्थाय स्तंभं वा कुडयं वा मुष्टिप्रहारेण कम्पयति । कम्पयंश्च ब्रूते - वं शिरः पातयिष्यामि यदि न स्थास्यसि एतच्च पर्यन्ते उच्यते । अन्यथा पूर्वमेव ज्ञातिभिर्मित्रैर्वा प्रभुणा तं गमयन्ति तथाप्यतिष्ठत्यनन्तरोदितं क्रियते;
मू. (१९८) निग्गंथस्सणं गाहावतिकुलं पिंडवाय पडियाए अनुपविठ्ठस्स अहालहुसए उवगरणजाए परिभट्टे सिया, तं च केइ साहम्मिए पासेज्जा कप्पइ से सागारकंड गहाय जत्थेव अन्नमन्नंपासेज्जा तत्थेव एवं वएज्जा इमे भे अज्जोकिं परिन्नाए ? सेयवएज्जा, परिन्नाए तस्सेवपडिणिज्जाएव्वे सिया सेयवएजा नो परिन्नाए तं नो अप्पणा परिभुंजेज्जा नो अन्नमन्नस्सदावए एगते बहुफासुए थंडिले परिठ्ठवेयव्वे सिया । मू. (१९९) निग्गंथस्सणं बहिया वियारभूमिं वा विहारभूमिंवा निक्खंतस्स अहालहुसए जाव परिद्ववेयब्वे सिया ।
मू. (२००) निग्गंथस्सणं गामानुगामं दूइजमाणस्स अन्नयरे उवगरणजाए परिभठ्ठे सिया तं च केइसाहम्मिए पासेज्जा कप्पइ से सागारकडं गहाय दूरमेवयद्वाणं परिवहित्तए जत्थेव अन्नमन्नं पासेज्जा तत्थेव जाव परिठवेयव्वे सिया । [भा. ३५३१]
गहियन्नरक्खणठा वइ सुत्तमिणं समासतो भणियं ।
उवहिसुत्ताउ इमे साहम्मिय तेन रक्खणट्ठा ।।
वृ- अन्यकर्पटकादिरक्षणार्थं गृहीतेऽवग्रहे वाक्सूत्रमिदमनन्तरं समासतो भणितमिमानि च पुनरुपधिसूत्राणि साधर्मिकास्तेनरक्षणार्थमुपन्यस्तानीत्येष सूत्र सम्बन्धः । अनेन सम्बन्धेनायातस्यास्यव्याख्या । निर्ग्रथस्य नमिति वाक्यालङ्कारे गृहपतिकुलंपिंडं वा य पडिवाए इति पिण्डभक्तं पानं वा पातयिष्यामीति बुद्ध्या यथा महाराष्ट्रं सुत्तं पाडिउं निग्गउं आनेष्यामीति बुद्ध्या निर्गत इत्यर्थः । अनुप्रविष्टस्य यथा लघु स्वकमेकान्तलघुकं जघन्यंमध्यमं वा इत्यर्थः । उपकरणजातं परिभ्रष्टं पतितंस्यात्तच्च कश्चित्साधर्मिकः पश्येत्कल्पते से तस्य सागारकृतंनाम यस्यैवेदमुपकरणंतस्यैवेदं देयमिति बुद्ध्या गृहीत्वा यत्रैवान्यमन्यं साधर्मिकं पश्येत्तत्रैव एवं वदेत् । इदं भो आर्य किं परिज्ञातं स च यदि वदेत् परिज्ञातं, तत स्तस्यैव प्रतिनिर्यातव्यं समर्पणीयं स्यात् । किमुक्तं भवति । यदि तस्य सत्कं तर्हि तस्मै दीयते । अथ ब्रूयादमुकस्य सत्कं यदा तस्येति, स च वदेत् न परिज्ञातं न कोऽपि जानातीतिभावः तर्हि तन्नात्मना परिभुञ्जीत, न अन्यस्यान्यस्य दर्शयेत् । किन्त्वेकान्ते बहुप्रासुके स्थण्डिले . परिस्थापयितव्यं स्यात् । एवं निग्गंथस्सणं बहिया वियारभूमिं वा विहारभूमिं वा निक्खंतस्सेत्याद्यपि सूत्रं भावनीयम् । तथा निर्ग्रन्थस्य नमिति प्राग्वत् ग्रामानुग्रामं दुइजमाणस्सेति विहरतोऽन्यतरत् उपकरणजातं भ्रष्टं स्यात् तच्च कश्चित्साधर्मिकः पश्येत्कल्पते से तस्य सागारकृतं गृहीत्वा दुरमप्यध्वानं परिवोढुं जत्थ वेत्यादि प्रागवत् । एष सूत्रत्रयसंक्षे पार्थः । सम्प्रति भाष्यकृत् यथालधुस्वकग्रहणं तृतीयसूत्रमन्यतरग्रहणं च व्याख्यानयति ।।
[भा. ३५३२ ]
विहोय अहालहुसो जन्नतो मज्झिमो य उवहीउ । अन्नयरग्गहणेण उधेप्पइ तिविहो उ उवहीय ।।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org