________________
३५०
व्यवहार - छेदसूत्रम् - २८/१९७ वृ- वयोवर्णं च गृहस्वामिनो वल्गुशोभनं वल्गु शोभनं वदन्तीएवंशाली वल्गुवादिनो वसतिस्वामिनं वक्ष्यमाणं वदन्ति । इतरे च सभाण्डाः सोपकरणाः सन्तो निरन्तरं वसतिमास्पन्दन्ते व्याप्नुवन्ति । अब्भासत्थं गंतूण पुच्छए दुरएत्ति मा जयणा । तद्दिवसमंत पडिच्छण पत्तेयकहिंति सब्भावं ।।
[भा. ३५२४ ]
वृ- यदि अभ्यासस्थो निकटवर्ती भवति, तदा गत्वा वसतिस्वामिनं पृच्छति । अथ च दूरप्राप्तस्तत्रेयं यतना तां दिशमागच्छतः प्रतीक्षणंकर्तव्यं प्राप्ते च तस्मिन् सद्भावं कथयन्ति । यथा वहिः स्तेनादिभयात् युष्माकमुपाश्रयेवयं स्थिताः तथेदं वदन्ति
[भा. ३५२५]
विले वसिउं नागापातो गच्छामो सज्जणा निरत्थाणं । हिंदोसा जामा, हो तुज्झवी अहो सज्जान (व) ।।
वृ- विलेनागा इव वयं युष्मदुपाश्रये उषित्वा प्रातर्गच्छाम एवं याचितो यदि ददाति ततः सुन्दरमथन ददाति तदानुलोभेन वचसानुलोमयितव्यः धर्मकथातस्यकथ्यते निमित्तादिकंवा प्रयुज्यते । तथाप्यददति परुषमपि वक्तव्यम् । कथमित्याह- निरस्तानां निष्काशितानामस्माकं ये स्तेनकस्वापदादिभिरुपधिशरीरमरणदोषा जायेरन मा ते तवाप्युपरि पतेयुरिति । एतदेव सविस्तरमभिधित्सुराह
[भा. ३५२६] जइ देइ सुंदरं तू अह उवएज्जाहि नीह मज्झ गिहा । अन्नत्थ वसहिमग्गह तहियं अनुसठिमादीणि ।।
वृ- यदि बिले वसिउं नागा इत्यादि भणनानन्तरं वसतिं ददाति ततः सुन्दरमथ वदेत् मम गृहान्निर्गच्छतान्यत्र वसतिं याचध्वमिति तदा तत्रानुशिष्ट्यादीनि क्रियते । अनुशिष्टिरनुशासनं क्रियते । आदिशद्वात् धर्मकथा कथ्यते इति परिग्रहः ।
[ भा. ३५२७]
अनुलोमणं सजाती सजाइमेवेति तहवि उ अटंतो । अभिओगनिमित्तं वा बंधगोसेय ववहारो ।।
वृ- तथानुलोभेन वचसाऽनुलोमनं कर्तव्यं । अथ तथापि न ददाति तर्हि सजातिः सजातिमनुकूलयतीति न्यायमङ्गीकृत्य ये तस्य स्वजना यानि च मित्राणि तैरनुनायितव्यः । तथाप्यतिष्ठति अभियोगो मन्त्रादिना कर्तव्यो निमित्तं वा प्रयोक्तव्यं बन्धनं वा तस्य सर्वैरपि साधुभिस्तस्य कर्तव्यं । ततः प्रभाते व्यवहारः कर्तव्यः ।
[भा. ३५२८ ]
मानेत्थि वसुभाणा इमाभिंदस्स सिणे जय ।
दुहतो माया वालेति थेरा वारेति संजए ।।.
वृ- यदि साधूनां भाण्डकं बहिर्नेतुं व्यवसितस्तदा स भण्यते-मा नोऽस्माकं भाजनानि स्पृश हे अयतमा वा नोऽस्माकं भाजनानि भिन्द्धि यदि पुनस्तं संयतानिर्धर्मादिवचोभिराक्रोशन्ति तदा स्थविरा आचार्याः संयतान् वारयन्ति वारयन्ति आचार्या द्विधातो वालं कार्षुरकं तावत् वसितं प्रतिगृह्णीथ - द्वितीयं परुषाणि भाषध्वे, तस्मान्मा एवं भणत । यत्करोति तत्क्षमध्वमिति ।
[भा. ३५२९]
अहवा बेंति अम्हे ते साहामो य सतेवाली ।
न सहेजा वराहं ते तेन होज न ते खमं ।।
वृ- अथवा इदं ब्रुवते वयं तवापराधं सहामहे । एष पुनर्बलीयान् तवापराधं न सहेत असहिष्णुना च तेन यत्क्रियते तन्न ते क्षमं भवेत् । एवमुक्तो यदि सोऽतिरोषेण न तिष्ठति निष्काशयति प्रहारैर्वा धावति
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International