________________
39
उद्देशक :-४, मूल - १०४, [भा. १८५२] कालमाभाव्यमितरः सूत्रस्यार्थस्य वा प्रदाताऽपहरति ।। [भा.१८५३] अहपुव्वट्ठिएपच्छा अन्नो एजाहिबहुसुतोखेत्ते ।
सोखेत्तुवसम्पन्नो पुरिमल्लोखेत्तिओतत्थ ।। वृ- अथ पूर्वस्थिते क्षेत्रस्वामिनि गणावच्छेदके आचार्ये वा पश्चादन्यो बहुश्रुतस्तस्मिन् क्षेत्रे आगच्छति,तर्हिसतदनुमत्यातत्क्षेत्रमुपसम्पन्नइतितत्क्षेत्रेक्षेत्रिकः क्षेत्रस्वामीपूर्व एव,नपश्चात्तनः। [भा.१८५४] - खेत्तितो जइइच्छेज्जा सुत्तादि किंचि गिहिउं ।
सीसंजइमेहावि पेसे, खेत्तंतुतस्सेव ।। वृ-क्षेत्रिकः क्षेत्रस्वामी यदि पश्चादागतस्य समीपे किंचित्सूत्रादि गृहीतुमिच्छति, तत्रयदि शिष्यं मेघाविनं प्रेषयति, तर्हि क्षेत्रंतस्यैव पूर्वस्थितस्य, नपश्चादागतस्य ।। [भा.१८५५] असती तस्विहसीसे अनिखित्त गणेउवायएनिसंकमति ।
अहवाअगीयत्थे निक्खिवईगुरुगान यखेत्तं ।। वृ- अथ तथाविधो मेघावी शिष्यो नास्ति, ततस्तद्विधे शिष्ये असति अविद्यमाने अनिक्षिप्ते स्वशिष्यस्यगीतार्थस्यगणेयदिसूत्रादिपश्चादागतस्यसमीपेवाचयति,तर्हितत्क्षेत्रपश्चादागतेवाचयति संक्रामति । अथागीतार्थे स्वशिष्ये गणं निक्षिपति, निक्षिप्य च पश्चात्सूत्रादि वाचयति तर्हि अगीतार्थे गणंनिक्षिपतस्तस्यप्रायश्चित्तंचत्वारो गुरुकाः । नचतस्यक्षेत्रंकिन्तुसूत्रादिवाचयितुः पश्चादागतस्य ।। [भा.१८५६] अह निखिवतीगीते,होइखेत्तंतुतो गणस्सेव ।
तस्स पुन अत्तलाभो, वायंतेन निग्गतोजाव ।।। वृ-अथगीतेगीतार्थेशिष्येगणनिक्षिपतिनिक्षिप्यचपश्चादागतस्यसमीपेसूत्रादिगृह्णाति, 'तोत्ति' ततः क्षेत्रंगणस्यैवाभवति न पाठयितुः पश्चादागतस्याचार्यस्य । अथ यदा गणमनिक्षिप्यागीतार्थे वा निक्षिप्यसूत्रादिगृह्णाति,तदा कियन्तंकालमाभाव्यंतत्क्षेत्रपाठयितुरतआह । 'तस्सेत्यादि' तस्यपुनः, पाठयितुः पुनः, तस्मिन् क्षेत्रिके वाचयति आत्मलाभः आत्मीयत्वेन क्षेत्रस्य लंभनं तावत्, यावत्स ततो गच्छान्न निर्गतो भवति । किमुक्तं भवति यावत्तस्य समीपे अध्ययनार्थमवतिष्ठते तावत्तस्याध्यापयितुः पश्चादागतस्याभवति तत्क्षेत्रम्, यदपिच शिष्यादिकंतस्य सूत्रादिगृहीतुरुपातिष्ठतितदपि तस्याभवति । निर्गतचततोगच्छत्तस्मिन् भूयस्तस्यैव पूर्वस्थितस्य क्षेत्रसंक्रामतीति । [भा.१८५७] आगंतुगोविएवं, ठवेंतो खेत्तोवसंपयं लभति ।
साहारणेय दोण्हं, एसेव गमोयनायव्यो ।। वृ-आगंतुकोऽपि एवं पूर्वोक्तेन प्रकारेण गच्छे स्थापयन क्षेत्रोपसम्पदं लभते । इयमत्र भावनाआगन्तुकोऽपि यदि पूर्वस्थिते सूत्रादि गृह्णाति अन्यस्यागन्तुकस्य समीपे सूत्रादि जिधृखं मेघाविनं शिष्यं प्रेषयति ।यदिवा गीतार्थेगणं निक्षिप्य स्वयं वाचयति तदा तत्क्षेत्रंतस्यैवमूलागन्तुकस्य, अथ गणमनिक्षिप्यागीतार्थेवागणंनिक्षिप्यसूत्रादिगृह्णातितदाग्राहयितुः क्षेत्रम्, अगीतार्थस्य चगणंसाधारणे क्षेत्रेएको यद्यपरस्य समीपेसूत्रादिकंगृहीतुकामः प्राज्ञं विनीतंशिष्यं प्रेषयति, गणंवागीतार्थे निक्षिप्य स्वयंगृह्णाति, तदोभयोरपिसाधारणम्, अथगणमनिक्षिप्यागीतार्थेवा निक्षिप्यवाचयतितदाध्यापयितुः क्षेत्रनेतरस्य, तदपिचतावद्यावत्सततोगच्छान्ननिर्गच्छति ।निर्गते उभयोः साधारणम्, अगीतार्थस्य गणाध्यारोपेप्रायश्चित्तं चतुर्गुरुकम् ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org