________________
३०
व्यवहार-छेदसूत्रम्-२-४/१०४ गणावच्छेदक आत्मद्वितीयो वसतितदा तस्यप्रायश्चित्तंमासलघु, इमेचदोषाः[भा.१८४८] जहहोति पत्थणिज्जाकप्पट्ठी नीलकेसीसव्वस्स ।
तहचेवगणावच्छो किंकारण, जेन तरुणोउ ।। वृ- यथा कप्पट्ठीति बालिका, नीलकेशी कृष्णकेशी तरुणीत्यर्थः । सर्वस्य तरुणस्य महतो वा प्रार्थनीयाभवति,तथागणावच्छेदकोऽपि,किकारणम,सूरिशह-येन कारणेनसगणावच्छेदकस्तरुणस्तरुणतया तरुण्यामहत्या वाप्रार्थनीयोजायते ।। [भा.१८४९] दोण्हंचउकन्नरहसं, हवेजच्छकंन मोनसंभवति ।
सिद्धं लोके तेन उ, परपञ्चयकारणा तिन्नि ।। वृ-लोकेइदं सिद्धं प्रतीतंयद्वयोश्चतुःकर्ण रहस्यं भवति, षट्कर्णंमोइतिपादपूरणे, त्रयाणां रहस्यं नसम्भवति, तेन कारणेन परप्रत्ययकारणात् परेषां प्रत्ययोत्पादनार्थ त्रयो विहरन्ति । इतरथासमर्थःस आत्मनिग्रहं कर्तुम्, त्रयोऽपिचोत्सर्गतोन कल्पन्ते,ततइदमपिसूत्रंकारणिकमवगन्तव्यम् । कारणतश्च तेषां त्रयाणां तिष्ठताभियं यतना[भा.१८५०] जयणातत्थुउबद्ध समभिक्खाणुन्ननिक्खमपवेसा ।
वासासु दोहिचिट्ठे दो हिंडे असंथरेइयरे ।। वृ-तत्र ऋतुबद्ध काले इयं यतना, समर्क भिक्षा, समकं शय्यातरस्य समीपे वसतेरनुज्ञा, समकं विचारार्थनिष्क्रमः, समकं वसतौ प्रवेशः। वर्षासुपुनरियं, द्वौ पश्चात्तिष्ठतो द्वौ हिण्डेते एतच्चसंस्तरणे, इतरौ द्वौ गणावच्छेदकतदन्यलक्षणौ वसतेः प्रत्यासन्नेषु गृहेषु वसतिं प्रलोकमानौ हिण्डेते यावता च न पूर्यते तावदितरानीतं गृह्णीतः । इदमपि वर्षाविषयं कारणिकम्, अकारणे चतुर्णा तिष्ठतां प्रायश्चित्तं चतुर्लघु । सम्प्रति बहुत्वविषये गणावच्छेदकसूत्रेभावयति[भा.१८५१] एमेव बहुणंपी, जहेवभणियाउआयरियसुत्ते ।
जावयसुयोवसंपय, नवरिइमं तत्थ नाणतं ।। वृ- एवमेव अनेनैव प्रकारेण । किमुक्तंभवति । यथा एकत्वे ऋतुबद्धे वर्षासुच पूर्वसूत्रमुक्तमेवं बहूनामपिऋतुबद्धे वर्षासुचवक्तव्यम् ।भावनापिचयथाबहुत्वविषयेआचार्यसूत्रेभणितातथैवात्रापि भणनीया, सा च तावत्, यावत् श्रुतोपसम्पत् । तथाहि, तैरपि समाप्तकल्पीकरणार्थमन्योन्यनिश्रया, तया परस्परोपसम्पदा इत्यर्थः । सा च निश्रा द्विविधा-गीतार्थनिश्रा श्रुतनिश्राच, तत्र च यद्गीतार्थस्य समीपेउपसम्पदनंसागीतार्थनिश्रा,तया परस्परोपसम्पन्नत्वेनसमाप्तकल्पीभूतयोईयोस्त्रयाणांवावर्गाणा समकमागतेन(मागमनेन) साधारणक्षेत्रम् । तथा श्रुतार्थ निश्रा श्रुतानिश्रा, सापि च यथा प्राक् आचार्यसूत्रेऽभिहिता, तथात्रापिभाषितव्या ।नवरमिदंतत्र निश्रायांनानात्वम्, तदेवाह[भा.१८५२] साधारणठियाउ, सुत्तत्थाइंपरोप्परं गिह्ने ।
वारंवारेणतहिंजह आसा कंडूयंतेउ ।। . वृ-ते सर्वे द्विवर्गास्त्रिवर्गा वा समाप्तकल्पाः समकमेकस्मिन् क्षेत्रे यदि स्थितास्ततः साधारणंतत् क्षेत्रम्, तस्मिन् साधारणे क्षेत्रे स्थिता, यदि यथा वारंवारेणाश्वाः परस्परं कण्डूयन्ति । एवं वारेण वारेण परस्परंसूत्रमर्थवागृह्णन्ति । यथाहमद्यतव पार्श्वे गृह्णामि । कल्ये त्वं (प्रतिस्त्वं) ममपार्श्वे गृहीष्यसि । अथवा पौरुषीप्रमाणेन मुहूर्तेर्वा वारकं कुर्वन्ति तदा यो यदा यस्य पार्श्वे गृह्णाति तस्य तावन्तं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org