________________
उद्देशकः-४, मूल- १०४, [भा. १८४१] तच्चवस्त्रपात्रादिकंतालाचरावादद्युःसेवकावावणिजोवाएतेषाप्रायोवर्षासुंदानसंभवात् । । एनामेव गाथांव्याचिख्यासुः प्रथमतोरायनिया थेरासतिइतिव्याख्यानयति[भा.१८४२] रायनियस्सउएगंदलंतितुल्लेसुथेरगतरस्स।।
तुल्लेसुजस्सअसती, तहावितुल्ले इमामेरा ।।। वृ- एकं शिष्यमुपस्थितं रात्निकस्य रत्नाधिकस्य ददति । अथ सर्वे समरत्नाधिकास्ततस्तुल्येषु रत्नाधिकेषु यः स्थविरतरस्तस्य । अथ सर्वे स्थविरतरास्तर्हि तुल्येषु स्थविरतरेषु यस्य शिष्याणामभावस्तस्य ।अथ शिष्याभावेनापि सर्वेतुल्यास्ततइयं मर्यादा ।। तामेवाह[भा.१८४३] साकुलगाकुलथेरे, गणधेरै गणिव्वएयरासंघे ।
रायनियर्थरे असतिकुलादिथेराण वितहेव ।। वृ-यदितेसर्वेसकुलकाः समानकुलक्काःततः कुलस्थविरस्यददति, अथान्यकुलकाअपि विद्यन्ते तदा ‘सङ्के' सङ्घस्थविरस्थ । अथैषां मध्ये तत्कालमेकस्याप्यभावस्तत आह-'रायनिए' इत्यादि रत्नाधिकस्थविस्याभावेकुलादिस्थविराणामपिच तथैव अभावेसति ।। [भा.१८४४] साहारणंव काउं, दोण्हि विसारैतिजाव अन्नोउ ।
उप्पज्जइ सिहो एमेवयवत्थपत्तेसु ।। वृ-साधारणं वा तं शिष्यं कृत्वा द्वावपि तं तावत्सारयतो यावदन्यशिष्यस्तयोरुत्पद्यते, ततो विभजनमिति, अत्र द्विग्रहणं त्रिप्रभृतीनामुपलक्षणम्, तेन बहूनामध्ययं न्यायो दृष्टव्यः, एवमेव वस्त्रपात्रेष्वपि साधारणतयासम्पन्नेषु विधिद्रष्टव्यः ।। अत्रपर आह[भा.१८४५] चोएइवत्थपाया, कप्पंतेवासवासिघेत्तुंजे ।
जह कारणंमिसेहो, तह तालचरादिसुवत्था ।। वृ-चोदयति शिष्यः वर्षावासे वस्त्रपात्रणि गृहीतुंकल्पन्ते काक्वा पाठ इतिप्रश्नावगमः सूरिराहयथा कारणे पूर्वोपस्थित इत्येवं लक्षणे अव्यवच्छित्तिकारको भविष्यतीत्येवंरुपे वा अपवादतः शैक्षः कल्पते, तथापवादतस्तालाचरदिषुवस्त्राणि उपलक्षणमेतत्पात्राणिचकल्पन्ते ।। [भा.१८४६] साहारणोअभिहितो, इदानि पच्छाकडस्सअवयारो ।
सोउगणावच्छेइयपिंडगसुत्तमिभन्निहिती ।। वृ-यदुक्तं प्राक्साधारणं शक्ष्यं वक्ष्ये द्विविधंच पश्चात्कृतमिति तत्र साधारणः शैक्षोऽभिहितः, इदानीं पश्चात्कृतस्यावतारः प्रस्तावः, स तु गणावच्छेदकपिण्डकसूत्रे गणावच्छेदकबहुत्वसूत्रे भणिष्यते ।।तदेवमाचार्योपाध्यायगतान्यप्येकत्वबहुत्वसूत्राणि विभावयिषुराह[भा.१८४७] एमेवगणावच्छेयएगत्त-पुहुत दुविहकालम्मि ।
जंइत्थंनाणत्तं, तमहं वुच्छंसमासेनं ।। वृ- एवमेवाचार्योपाध्यायसूत्रगतेन प्रकारेण द्विविधे काले ऋतुबद्धे काले वर्षाकाले च गणावच्छेदकैकत्वपृथकत्वसूत्राणि भावयतिव्यानि, किमुक्तं भवति । यथा आचार्योपाध्यायानामेकत्वपृथक्त्वसूत्राणि द्विविधकालगतानि व्याख्यातानि या वाभवत्यनाभवति च सामाचारी तथा गणावच्छेदकस्यापि एकत्वपृथकत्वसूत्राणि द्विविधकालगतानि भावयितव्यानि । सैव च सामाचारी आभवत्यनाभवतीति, नवरमत्र यन्नानात्वं तदहं समासेन वक्ष्ये ।। तत्र ऋतुबद्ध तावद् भण्यते यदि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org