________________
व्यवहार-छेदसूत्रम्-२- ८/१९० ऊर्ध्वकृतं संस्तारकं दृष्ट्रा चिन्तितं किं नामैष संयतेन ऊर्वीकृत उत गृहस्थेन यथा भावत एवं तेन संशयानेन पृष्टः-केनायमूर्वीकृत' इति गृहस्थैश्चन किमपि शिष्टं कथितं ततोऽन्येन संघाटकेनाशेठन संस्तारकोयाचितो लब्ध आनीतश्च । तथान्येनाशठेनानीतमपिसंस्तारकंपूर्वस्य संघाटकस्याभवन्तमाचक्षते । केचित्पुनर्द्वयोरपि संघाटकयोः साधारणं । अथ पृष्टे गृहस्थैराख्यातंगृहस्येनोर्वीकृतस्तथा यथाभावेन याचितोलब्धश्च । सोऽप्यानीतः पूर्वसंघाटकस्याभवति । अपरेतुद्वयोरपि साधारणमाहुः[भा.३४४६] छन्ने उद्घोवक्कतोसंथारो जइविसोअहाभावो ।
तत्थविसामायारी पुच्छिजइइतरहा लहुतो ।। वृ- यद्यपि संस्तारको यथाभावात् यथाभावेन गृहस्थैः छन्ने प्रदेशे उर्वोपकृतो ज्ञायते चैतत्तथापि तत्रैयंसामारी गृहस्थोऽवश्यमुक्तप्रकारेणपृच्छयते । इतरथा पृच्छाकरणाभावे प्रायश्चित्तंलघुको मासः । गतंयथाभावद्वारं । विपरिणामनधर्मकथाव्यवच्छिन्नभावान्यद्वाराणिपूर्ववत्भावनीयानि । तथाचाह[भा.३४४७] सेसाइंतहचेवय विपरिणामाइयाइंदाराई ।
___ बुद्धीए विभासेजा एतो वुच्छंपभुद्दारं ।। वृ- शेषाणि विपरिणामादीनि द्वाराणि बुद्ध्या यथा प्रागभिहितानि तथैव परिभाव्य विभाषेत प्रतिपादयेत ।गतमुर्डीकृतद्वारमत ऊर्ध्वं प्रभुद्वारं वक्ष्यामि । प्रतिज्ञातमेव निर्वाहयति[भा.३४४८] पभुदारे विएवं नवरंपुन तत्थ होइअहभावे ।
एगेन पुत्तोजाइतो बिइएणपिया उतस्सेव ।। वृ- प्रभुद्वारेऽपि एवं पूर्वोक्तप्रकारेण श्रुत्वादीनि षटवाराणि ज्ञेयानि, नवरं पुनस्तत्र प्रभुद्वारे यथा भावे यथा भावलक्षणे अवान्तरभेदे नानात्वं भवति । एकेन संघाटकेन यथाभावेन पुत्रो याचित्तः । द्वितीयेन तस्यैव पिता द्वाभ्यामपि दत्तः स कस्या भवति तत आह[भा.३४४९] जोपभुतरओतेसिं अहवा दोहिंपिजस्स दिन्नंतु ।
अपभुम्मिलहुआणा एगतरपदोसतोजंच ।। वृ- तयोःपितापुत्रयोःमध्ये यः प्रभुतरस्तेन यस्य दत्तस्तस्या भवति । अथ द्वावपि प्रभूताभ्यामपि संभूय यस्य दत्तस्तस्या भवति यस्य तु प्रतिषिद्धस्तस्य नाभवति । अथाप्रभुणा दत्तं गृह्णाति गाथायां सप्तमीततीयार्थे तदा तस्यप्रायश्चितंचत्वारोलघवः । तथा आज्ञादयोदोषायच्चएकतरप्रद्वेषत आपद्यते प्रायश्चित्तं तदपि तस्य द्रष्टव्यमेकतरप्रद्वेषो नाम यः प्रभुः स संयतस्य चोपरि प्रद्वेषं यायात् । येन वा अप्रभुणा सता दत्तस्तस्य । [भा.३४५०] . अहवा दोन्निवि पहुणोताहे साधारणंतुदोण्हं पि ।
विप्परिणामादीणि उसेसाणितहेव भासेजा ।। वृ- अथवा द्वावपि पितापुत्रौ प्रभू, द्वाभ्यामपि च पृथक् पृथक् द्वयोः संघाटकयोरेनुज्ञातस्तदा तयोर्द्वयोरपि संघाटकयोः साधारणमाचक्षते संस्तारकं, तदेवं यथाभावे विशेषो दर्शितः । शेषाणि तु विपरिणामादीनि पञ्चपिद्वाराणि तथैवभावनीयानि यथा प्रागभिहितानि ।। साम्प्रतमुपसंहारमाह[भा.३४५१] एसविहीउभणितोजहियं संघाटएहिमगंति।
संघाडेह अलभंता तो वंदेनमगंति ।। वृ- यत्र संघाटकैः प्रत्येकं प्रत्येकं संस्तारका मृग्यन्ते तत्र एष प्रत्येकं प्रत्येकमानीतानां संस्तार
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org