________________
उद्देशक :-८, मूल - १९०, [भा.३४३२]
दाराइंजोएज्जा छठे विसेसंतुवुच्छामि ।।। वृ-शेषाणियथाभावादीनि चत्वारिद्वाराणियावत्व्यवच्छिन्नद्वारं यथादृष्टेद्वारेपूर्वंभावितानितथा योजयेत् । तद्यथा-एकेन सङ्घाटेन भिक्षामटता कापि संस्तारको दृष्टो याचितश्च परं न लब्धो द्वितीयः संघाटको तथाभावेन तत्रगत्वातंसंस्तारकमानयतिसपूर्वसङ्घाटकस्याभवति नयेनानीतस्तस्यअन्ये तुब्रूवते द्वयोरपि संघाटकयोराभवनमधिकृत्य साधारण इति । गतं यथा भावद्वारमधुना विपरिणामद्वारमुच्यते । गुरुसमीपे विकट्यमानमन्यस्य वा संघाटकस्य कथ्यमानं याचितमलब्धं संस्तारकं मह्यं सम्प्रतिदेहि ।अत्रापिपूर्वस्यैवसंघाटकस्यसआभवतिनयेनानीतस्तस्य ।गतंविपरिणामद्वारं ।सम्प्रति धर्मकथाद्वारमुच्यते-अग्रेतनेनसंघाटकेनयाचितेऽलब्धेचान्यः संघाटकस्तत्रगत्वातंसंस्तारकस्वामिनं धर्मकथा कथनेन समाकर्ण्ययाचते । संस्तारकंस तथा लब्ध्वा नीतःसनपूर्वपूर्वसङ्घाटकस्याभवतिन येनपश्चादानीतस्तस्येति गतधर्मकथाद्वारमधुना व्यवच्छिन्नभावद्वारमुच्यते-प्रथमसंघाटकेनसंस्तारको याचितोनलब्धस्ततस्तद्विषयेभावो व्यवच्छिन्नो गुरुसमीपेच गत्वातथैवालोचितंयथा अमुकस्य गृहे अमुकस्य गृहे संस्तारको दृष्टो याचितश्च परंन लब्धः स तिष्ठतु द्वितीयं वारंन कोऽपियाचिष्यते, । एवं व्यवच्छिन्नंभावंज्ञात्वा योऽन्य संघाटको याचते लभतेचस तस्याभवति न पूर्वस्य । तदेवं योजितानि यथा भावादीनि चत्वार्यपि द्वाराणि । अत ऊर्ध्वमाह-षष्टे द्वारेऽन्यो वान्यस्येति लक्षणे विशेषऽस्तितं वक्ष्यामि । प्रतिज्ञातमेव करोति[भा.३४३३] अच्छिन्ने अन्नोन्नंसो वा अन्नंतुजइसदेजाहि ।
कप्पइजोउ पणइतो तेन व अन्नेण वनकप्पो ।। वृ-येनप्रथमसंघाटकेनसंस्तारको द्दष्टोयाचितश्चनलब्धस्तस्य तद्विषयेभावेअच्छिन्नेअव्यवच्छिन्ने अन्येनसंघाटकेन तत्रगत्वायाचितेऽन्योमनुष्योऽन्यसंस्तारकंयदिदद्यात्यदिवासएवसंस्तारकस्वामी अन्यं संस्तारकं दद्यात् । तदा स तस्य कल्पतेयस्तुप्रणयितोयाचितः संस्तारकः सतेन स्वामिनाऽन्येन वामनुष्येणदीयमानोन कल्पते ।गतमवभाषितद्वारमधुनालब्धद्वारमाह[भा.३४३४] लद्धद्वारेचेवंजोएजहसंभवंतुदाराइं।
जत्तिय मेत्तो विसेसोतंवुच्छामि समाणेणं ।। वृ- लब्धद्वारेऽप्येवमुक्तप्रकारेण श्रुत्वादीनि द्वाराणि यथासंभवं योजयेत् । यावन्मात्रश्च विशेषस्तावन्मानंतंविशेषसमासेन वक्ष्ये । तत्र प्रथम श्रुत्वेतिद्वारमधिकृत्य विशेषमाह[भा.३४३५] उभासियंमिलद्धभणंति न तरामि एण्हि नेउंजे ।
. अत्थउन हामो पुन कल्ले वाघच्छेहामोत्ति ।। वृ-प्रथमसंघाटकेन भिक्षामटताक्वापिसंस्तारको दृष्टोयाचितो लब्धश्च । तस्मिन्अवभाषितेलब्धे चसाधवोभणन्तिनशक्नुमः ।सम्प्रति भिक्षामटन्तः संस्तारकं नेतुंततस्तिष्ठतुपश्चान्नेष्यामः । एतश्च गुरुसमीपेसमागत्यतेनसंघाटकेनालोचितंतच्चश्रुत्वाऽन्योयाचतेलभतेचआनीतः सन्पूर्वसंघाटकस्या भवतिन तस्य । अपरेद्वयोरपितंसाधारणमाचक्षते, विपरिणामद्वारं साक्षादाह[भा.३४३६] नवरिय अनोआगतो तेन विसोचेवपरणतितो ।
तत्थ दिन्नो अन्नस्स स उ विपरिणामेइतह चेव ।। वृ-प्रथमसंघाटकेनसंस्तारकोयाचित्तेलब्धेनेतुमशक्यतयातत्रैवमुक्तेननवरिकेवलमन्यःसङ्घाटक
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org