________________
३३२
व्यवहार-छेदसूत्रम् - २-८/१९०
मम संस्तारकं देहि । एव विपरिणामकरणतो लब्धे स पूर्वस्यैव संघाटकस्या भवति न पाश्चात्यस्य । एवं विपरिणामिण लभति बहुगोय हुति सगणिच्चे । अन्नगणिजे गुरुगामायनिमित्तं भवे गुरुगो ।।
[भा. ३४२६]
वृ- एवमुक्तेन प्रकारेण विपरिणामितेन स्वामिना यदि लभते स्वगणसक्तसाधुस्तदातस्य प्रायच्छित्तं चत्वारो लघुकाः अन्यगणसक्ते चत्वारो गुरुकास्तथा स्वगणसत्को वा अन्यगणसत्को वा विपरिणम्यलब्ध्वा यदि पृष्टः सन् विपरिणामनमपलपति । तदा मायानिमित्तो मायाप्रत्ययो भवत्पधिको गुरुको मासः । सम्प्रति व्यवच्छिन्नद्वारमाह
[भा. ३४२७]
अहपुनजेणं दिट्ठो अन्नलद्धोउ तेनसंथारो । छिन्नो उवरिभावो ताहेजो लभतितस्सेव ।।
वृ- अथ पुनर्येन द्दष्टः संस्तारक स्तेनान्यो लब्धः संस्तारकस्तस्य पूर्वदृष्टस्योपरिभावो व्यवसायश्छिनः व्यवच्छिन्न स्ततोयः पश्चाल्लभते तस्यैव स आभवति तेन तस्य गतं व्यवच्छिन्न द्वारम् । [भा. ३४२८] अहवावि तिन्निवारा उमग्गितो नविय तेन लद्धोउ । भावे च्छिन्नमच्छिन्ने अन्नो जो हवइ तस्से । ।
वृ- अथवा येन दृष्टस्तेन याचितः परं न लब्धो द्वितीयमपि वारं याचितो न लब्धस्तृतीयमपि वारं न लब्धस्ततः एवं त्रीन्वारान् यांचितो न च तेन लब्धस्ततस्तस्योपरि यदि तस्य संघाटकस्य भावो व्यवच्छिन्नो यदि वा न व्यवच्छिन्नस्तथापि योऽन्यो लभते तस्या भवति न पूर्वसंघाटकस्य तदेवं षड्भिर्द्वारिः समाप्तं प्रथमं दृष्टद्वारमधुनावभाषित द्वारमाह
[भा. ३४२९]
एवं तादिमीओ भासितेवि होंति छच्चेव । सोउं अह भावेन व विप्परिणामेय धम्मकहा ।। वोच्छिन्नमिवभावे अन्नो वन्नस्य जस्स देजाहि । एए खलु छन्भेया उ हासणे होंति नायव्वा ।।
[भा. ३४३०]
वृ- एवमुक्तेन प्रकारेण दृष्टे दृष्टद्वारे षट्भेदाः प्रकाशिताः । एवमवभाषितेऽपि षट् भेदा भवन्ति ज्ञातव्याः । तद्यथा-प्रथमं श्रुत्वेति द्वारं, द्वितीयं यथाभावेनेति द्वारं तृतीयं विपरिणामद्वारं चतुर्थं धर्मकथाद्वारं पञ्चमं व्यवच्छिन्नद्वारं षष्टमन्यो वा तस्येतिद्वारं । तत्र एते खलु षट् भेदा अवभाषेण भवन्ति बोद्धव्याः । प्रथमद्वार व्याख्यानार्थमाह
[भा. ३४३१]
उभासिते अलद्धे अव्वोच्छिन्नेय तस्स भावेउ । सोउं अणोभासइ लद्धाणीतो पुरिल्लस्स ।।
वृ- संघाटकेन भिक्षामटता संस्तारकंस्वामी च संस्तारकं याचितः परं न लब्धोऽथ च तस्य संघाटकस्य संस्तारको परिभावोऽद्यापि न व्यवच्छिद्यते तेन य संघाटकेन गुरुसमीपमागत्यालोचितो यथामुकस्य गृहे संस्तारको दृष्टो याचितश्च परं न लब्धो द्वितीयवारं याचिष्यते । एवमवभाषितेऽलब्धेऽव्यवच्छिन्ने च तस्य संस्तारकस्योपरि भावे विकटनं श्रुत्वा अन्यः संघाटकस्तत्र गत्वा याचतेलभते च स लब्ध्वानीतः सन् कस्या भवतीत्यत आह-पूर्वस्य येन पूर्वमवभाषितोऽपि न लब्धस्तस्या भवति तद्विषयभावाव्यवच्छेदान्नेतरस्य ।। [भा. ३४३२]
Jain Education International
साणि जहा दिट्ठे अह भावदीनि जाव वोच्छिन्ने ।
For Private & Personal Use Only
www.jainelibrary.org