________________
३३१
उद्देशक :-८, मूल - १९०, [भा. ३४२०] [भा.३४२०] संथारोदिट्ठो नय तस्स जो प्रभूलहुगो अकहणेगुरुणं ।
कहिए व अकहिए वा अन्नोणवि आनितो तस्स ।। वृ-यदासंस्तारकंप्रेक्ष्यतस्यस्वामिनमद्दष्ट्रावसतौप्रत्यागतस्तदा तेन गुरुणामाचार्याणां कथनीयं यथा दृष्टः संस्तारकोनचतस्य संस्तारकस्ययः प्रभु,स उपलब्ध इति एवं चेन्नालोचयति । तस्प्रायश्चित्तं लघुको मासः । तथा कथिते अकथिते वा गुरुणां यद्यन्येन संघाटकेनामुकस्य गृहे संस्तारकोऽमुकेन सङ्घाटकेन दृष्टः परं स्वामी नोपलब्ध इतिन याचितस्तस्माद्वयंयाचित्वा नयामइति विचिन्त्य तत्र गत्वा स्वामिनमनुज्ञाप्यानीतस्तथापि येन पूर्वं दृष्टस्तस्या भवति न पाश्चात्यसंघाटकस्य तदेवं दहणेति व्याख्यातमधुना यथाभावेनेतिव्याख्यानयति[भा.३४२१] वितिओउ अन्नदिटुंअहमवेणं तुलद्धमानेइ ।
पुरिमस्सेव सखलु केईसाहारणंबेति ।। वृ- ग्रथमसङ्घाटके संस्तारकं दृष्ट्वा स्वामिनमनुपपलभ्या याचित्वैव वसतौ प्रत्यागते द्वितीयः संघाटोऽशठभावोऽन्येन पूर्वं टेष्ट इत्यजानानो यथाभावेनतमन्यद्दष्टं संस्तारकंस्वामिनमनुज्ञाप्य लब्ध्वा समानयति कस्यभवतीति चेदत आह-सखलु नियमात्पूर्वस्य संघाटकस्य येन पूर्वं दृष्टो न पाश्चात्यस्य येनलब्धः समानीतः केचित् उभयोरपिसंघाटयोराभवनमधिकृत्य साधारणंब्रूवते । गतंयथाभावेनेति द्वारमिदानीं तस्यैववचनतः श्रुत्वेति द्वारव्याख्यानार्थमाह[भा.३४२२] तइतोउगुरुसगासे विगडिजंतंसुणेत्तुंसंथारं ।
अमुगत्थमए दिट्ठो हिंडतो वन्नसीसंतं ।। वृ-तृतीयः सङ्घाटः प्रथमेन सङ्घाटकेन कापिसंस्तारकं दृष्ट्वास्वामिनमनुपलभ्य वसतौ प्रत्यागतेन गुरुसकाशे आचार्यस्य समीपेदष्टोमया संस्तारकः परंस्वामी न दृष्ट आगतंसन्तंयाचिष्ये इतिसंस्तारकं विद्यमानमालोच्यमानं श्रुत्वा यदिवा भिक्षांहिण्डमानोऽन्यस्यसङ्घाटकस्यशास्तिकथयतियथाअमुकत्र मया दृष्टः परंस्वामी नास्तीतिन याचितः स्वामिन्यागते याचिष्यामि इति शिष्यमाणं श्रुत्वा[भा.३४२३] गंतूण तहिंजायइलद्धंमी वेति अम्ह एस विही ।
अन्नदिठो न कप्पइदिठो एसो उअमुगेनं ।। [भा.३४२४] मा देज्जसि तत्थेयं पडिसिद्धंतंमि एसुमझत्तु ।
अन्ना धम्मकहाए आउद्देऊणतंपुव्वं ।।। [भा.३४२५] संथारगदान फलादिलोभियंबेंति देहिसंथारं ।
अंगति तिन्निवारा पडिसेहेऊणतंमझं ।। वृ-गत्वा तत्रसंस्तारकस्वामिनं संस्तारकंयाचते याचित्वा लब्धेतंपरिणामयत यथा एषोऽस्माकं विधिराचारोऽन्येन दृष्टो दृष्टा च संस्तारक स्वामिनं संस्तारकं याचिष्ये इत्यध्यवसितः सोऽन्यस्य न कल्पते । एवं च संस्तारको न दृष्टस्ततस्त्वं मम प्रियतया तस्य याच्यमानस्य मा न संस्तारकममुं दद्यात्ततस्तस्मिन प्रतिषिद्ध एष मम भविष्यति । अत्रेयमाभवनचिन्ता यदि विपरिणामकरणे लब्धस्ततस्तस्य नाभवति । किन्तु पूर्वस्यैव संघाटस्य अथवा द्वितीयोविपरिणामनप्रकारस्तमाह-गुरुं सकाशेविकट्यमानमन्यस्यवासंघाटस्य शिष्यमाणंसंस्तारकंश्रुत्वाअन्यःसंघाटकस्तत्रगत्वासंस्तारक स्वामिनं पूर्व संस्तारकदानफलादिलाभिनं । ब्रूतेऽमुकं संघाटं याचमानं त्रीन्वारान् प्रतिषिध्य तदनन्तरं Jain Education International
For Private & Personal Use Only
www.jainelibrary.org