________________
व्यवहार - छेदसूत्रम् - २ - ८/१९० अज्झसिरमादीएहिं अनिसिहं तु पंचिगा भयणा । अह संथडपासुद्धे विवज्जए होंति चउलहुगा ।।
वृ- अज्झषिरादिभिः पादैरारभ्य यावदनिसृष्टमिति पञ्चमं पदं तेषु पञ्चसु पदेषु प्रथमभङ्गरुपेषु इयं वक्ष्यमाणा भजना विकल्पना । तामेवाह- अह संथडेत्यादि शय्यातरेण य उपाश्रयो दत्तस्तस्मिन् यो यथावस्तृतः प्रथमभङ्गरुपः संस्तारकः स गृहीतव्यस्तदभावे पार्श्वेनकृतस्तस्याप्यभावे ऊर्ध्वकृत एवं क्रमेण यतनया ग्रहणं कर्तव्यम् । यदि पुनर्विपर्यासेन गृह्णाति तदा विपर्यस्ते गृह्यमाणे प्रायश्चित्तं चत्वारो लघुकाः । [भा. ३४०३ ]
३२८
[ भा. ३४०२ ]
अंतो वस्सयबाहिं निवेसवाडसाहिएग्गामे । खेत्तंतो अन्नगाम खेत्तबहिं वा अवोवच्छं ।।
वृ एवमन्तर उपाश्रयस्य यदि संस्तारकं फलकरुपंन लभते तदा बहिरुपाश्रयस्य तथैव गृहीतव्यः । तत्राप्यलाभेऽनेनैव क्रमेण निवेशनादानेतव्यस्तत्राप्यसति वाटकातू तत्राप्यलाभे साहीतः तत्राप्यसति दूरादपि ग्राममध्यादांनेतव्यो ग्राममध्येऽप्यसति क्षेत्रान्तस्तत् क्षेत्रमध्या भावादन्यग्रामादानेतव्यस्तत्राप्यसति क्षेत्राद्बहिष्टोऽप्यानेयः । एवमविपर्यस्तमानयनं कर्तव्यं यदि पुनः सति लाभे विपर्यस्तमानयति तदा प्रायश्चित्तं चत्वारो लघुकाः । सम्प्रत्यानयने यतनामाह
[भा. ३४०४] सुत्तं चं अत्थं च दुवे वि काउं भिक्खं अडंतो उदुए विएसे । लाभे सहूएति दुवेवि घेत्तुं लाभासती एगदुवेव हावे ।।
वृ-सूत्रं च अर्थं च द्वावपि कृत्वा भिक्षामटन् द्वावप्येषयेत् गवेषयेत् तद्यथा भिक्षां संस्तारकंच, तत्र लाभे सति समर्थोद्वावपि गृहीत्वा प्रत्यागच्छति लाभा सति भिक्षांगतस्य संस्तारकाभावे एकं सुत्रमर्थं वा यदि वा द्वावपि हापयति संस्तारकगवेषणेन ।
[भा. ३४०५ ]
दुल्लभे सेज्जसंथारे उउबर्द्धमि कारणे ।
मग्गणंमि विहीएसो भणतो खेत्तकालतो ।।
वृ-ऋतुबद्धे काले कारणे समापतिते दुर्लभे शय्यासंस्तारके यन्मार्गणं तत्र क्षेत्रतः कालतश्च विधिरेष भणितो अनेन विधिना (ना) न्यथेति ।
[भा. ३४०६ ]
उउबद्धे कारणंमि अगेण्हणे लहुगगुरुगवासासु । उबद्धे जं भणियं तं चैव य सेसयं वोच्छं ।।
वृ- ऋतुबद्धे काले कारणे सति यदि संस्तारकं न गृह्णाति तदा प्रायश्चित्तं चत्वारो लघुकाः, वर्षासु पुनरवश्यं गृहीतव्यः संस्तारकस्ततः तत्र तस्याग्रहणे चत्वारो गुरुकाः । तथा या ऋतुबद्धे काले यतना भणिता गवेषणादौ सर्वे सा वर्षास्वपि द्रष्टव्या । शेषं वक्ष्याम । प्रतिज्ञातमेव करोति ।
[भा. ३४०७ ]
वासासु अपरिसाडी संथारो सो अवस्स घेत्तव्वो ।
मणिकुट्टिमभूमीए वि तमगेण्हाणे चउगुरुआणा ।।
वृ- वर्षासु यदि मणिकुट्टिमायां भूमौ वसन्ति तथापि संस्तारकोऽपरिशाटिः फलकरुपोऽवश्यं गृहीतव्यस्तमगृह्णाति प्रायश्चित्तं चत्वारो गुरुकास्तथा आज्ञा उपलक्षणमेतत् अनवस्थादयश्च दोषाः । पाणासीयलकुंथू उप्पायगदीहगोम्हि सिसुनागे । पणए य उवहि कुत्थणमलउदकवहो अजीरादी ।।
[भा. ३४०८ ]
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org