________________
३२६
व्यवहार-छेदसूत्रम् -२- ८/१९० । अझुसिरमसंधिअबीए एक्कमुहेभंगसोलसगं ।। वृ-अशिवादिभिः कारणैस्तत्रप्रदेशेगता योवर्षारात्रेपानीयेनप्लाव्यते, यथासिन्धुविषयोअथवा तत्र देशेस्वभावतः प्रखराभूमिस्ततो रात्रौ शीतलवातसम्पर्कतोवश्याय-पतनतो वा जलप्लावितेव सा भूमिरुपजायते ।अथवाआसन्नीभूतेनपानीयेनतमवकाशमप्राप्नुवतापिभूमिः स्विद्यति । तत्रोपधेःकोथनमाभूत् ।मावाऽजीर्णेन ग्लान्यमित्युपधिकोथनभयादजीर्णभयाद्वातृणानिगृह्णन्ति ।साधवस्तानि च अझुषिराणिअसन्धीनि अबीजानि च एतान्येकमुखानि क्रियन्ते यत्रच अझुषिर असन्धेवा अबीज . एकमुखरुपेषुचतुर्युपदेषुभङ्गषोडशंषोडशभङ्गाः तत्रअसंतमपितदपि अझुषिरादिपदमाह[भा.३३९३] कुसमादि अझुसिराई असंधबीयाईएक्कतोमुहाई।
देसी पोरपमाणा, पडिलेहातिन्निवेहासं ।। वृ-कुशादीनि कुशवच्चक्रप्रभृतीनि तृणानि अभ्कूषिराणि असन्धीनि अबीजानि च भवन्ति तानि एकमुखानि कर्तव्यानि । तत्र भङ्गषोडशमध्ये यत्र भङ्गेषु झुषिराणि तत्र प्रायश्चित्तं चत्वारो लघुकाः । बीजेषुप्रत्येकेषुपञ्चारात्रिंदिवानिलघुकानि अनन्तकायिकेषुगुरुकाणि ।शेषेषुभङ्गेषुमासलघु, प्रथमे भङ्गेगृहंतः शुद्धा पौरेत्यादि देशीत्यङ्गुष्टोऽभिधीयते । तस्य यत्पर्व तत्प्रमाणानि जिनकल्पिकानां स्थविरकल्पिकानांचतृणानि भवन्ति, । इयमत्रभावना-अङ्गुष्टस्य यत्पर्वंतत्रागुलाग्राणिस्थापयित्वा यावद्भिस्तृणैर्मुष्टिरांपूर्यते तावन्ति मुष्टिप्रमाणानि जिनकल्पिकानां स्थविरकल्पिकानां च तृणानि भवन्ति । तेषांचतृणानांप्रत्युपेश्रास्तिस्रस्तद्यथाप्रभातेमध्याह्ने अपराह्ने च । यदाच भिक्षादौ गच्छन्ति तदा हियसि कुर्वन्ति ।साम्प्रतमेतदेव किञ्चिद्व्याचिख्यासुराह[भा.३३९४] अंगुठपुव्वमेत्ता जिणाण थेराणहोति संडासो ।
भूमिए विरल्लेउंअवनेत्तुपमज्जएभूमिं ।। वृ-अङ्गुष्टपर्वमात्राणि अङ्गुष्टपर्वपरिमितमुष्टिप्रमाणानि जिनानां जिनकल्पिकानां स्थविराणां स्थविर कल्पिकानांभवन्ति । तैश्चतृणैः संस्तारक आस्तीर्यमाणस्तावद्भवन्ति यावत्सण्डासः तानि च भूमौ विरल्यशयनार्थं विरलीकृत्य भूमिप्रमार्जनसमये अपनीय भूमिंप्रमार्जयति । [भा.३३९५] गेलन्न उत्तमठू उम्मग्गेणंतुवत्थसंथारो ।
असतीए अभ्कुसिराइंखराडसतीएवज्झुसिरावि ।। वृ-योनामग्लानोयोवाप्रतिपन्नोत्तमार्थः कृतानशनप्रत्याख्यानःतस्मिन्वयेऽपिसंस्तारकउत्सर्गतो वस्त्ररुपः क्रियते तस्य कोमलतया समाधिभावात् असति अविद्यमाने वस्त्ररुपे संस्तारके अझुषिराणि कुशवच्चकप्रभृतीनि मृग्यन्ते । अथ तानि खराणि यदि वा न सन्ति तदा झुषिराण्यपि शाल्यादि पलालमयान्यानेतव्यानि [भा.३३९६] तद्दिवसंमलियाइंअपरिमिय सयं तुयट्टजयणाए।
उभयठि ऊठिएऊचंकमण विजकजेवा ।। वृ-तदिवसंप्रतिदिवसंमलितानि तृणान्युत्सार्यन्ते । अन्यानि चसमानयिन्तेतानि वापरिमितानि गृह्यन्तेयथासमाधिर्भवतितथासकृत् एकवारंतुयट्टानिप्रस्तारितानि तिष्ठंति, तत्रयतनयाकरणंउभयं नाम उच्चारः प्रस्त्रवणं च तदर्थमुत्थिते ग्लाने उत्तमार्थे वा अन्यो निषीदति किं कारणमिति चेत्प्राणिदयार्थमन्यथाशुषिरभावस्तत्रागन्तुकाः प्राणास्तृणान्युपालीयेरन्स तावन्निषीदतियावत्स तत्र
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org