________________
उद्देशक :-८, मूल - १९०, [भा. ३३८५]
३२५ सध्याम्यतेतदापि प्रायश्चित्तं चत्वारो लघुकाः व्याक्षेपणेवास्तेनैरपहृतेचतुर्लघुकंअपरिशाटौध्यामिते हृतेवामासलघुस्ततोऽन्यंसंस्तारकंमृगयमाणानांसूत्रार्थपलिमन्थः तथातस्मिन्संस्तारकेयेप्राणजातय आगन्तुकास्तदुभता वातान् संघट्टयतिअपद्रावयतिचततस्तन्निष्पनंतस्यप्रायश्चित्तमितिगाथार्थः । [भा.३३८६] परिसाडियअपरिसाडी दुविहोसंथारतोसमासेन।
परिसाडिझुसिरेयरएत्तो वुच्छं अपरिसाडिं ।। वृ-द्विविधःसमासेनसंक्षेपेणसंस्तारकः तद्यथापरिशाटिरपरिशाटिश्च ।तत्रपरिशाटिदिधा-झुषिरः इतरश्च ।इतरो नाम अझुषिरः ।अतऊर्ध्वमपरिशाटिं वक्ष्ये प्रतिज्ञातमेव करोति[भा.३३८७] एगंगीअनेगंतीसंघातिम एयरोय एगंगी।
अभ्कुसिरगहणे लहुतो चउरो लहुकाय सेसेसु ।। वृ-अपरिशाटिर्द्विधा-एकाङ्गिकोऽनेकाङ्गिकश्च । तत्रैकाङ्गिको द्विधा-संघातिम इतरश्च । अमीषां व्याख्यानं प्रागेव कृतम् । तत्राझुषिरस्य संस्तारस्य ग्रहणे प्रायश्चित्तं लघुको मासः शेषेषु झुषिरसंघातिमेतरैकाङ्गिकानेकाङ्गेषु प्रत्येकंचत्वारो लघुकाः । [भा.३३८८] लघुकाय झामियंमिय हरिएवियहोति अपरिसाडिम्मि ।
अपरिसाडिमिय लहूगो आणादि विराधनाचेव ।। वृ- अग्निना ध्यामितेऽपरिशाटो स्तेनैर्वा तस्मिन्नपहते प्रत्येकं प्रायश्चित्तं चत्वारो लघुका भवन्ति परिशाटीध्यामिते हतेवा प्रत्येकंलघुको मासः आज्ञादयश्चदोषास्तथा विराधना चसंयमस्य ।। [भा.३३८९] विक्खेवोसुत्तादिसुआगंतु तदुब्भवाणघट्टादी।
पलिमंथो पुव्वुत्तोमंथिजत्तिसंजमोजेन ।।। वृ-अन्यसंस्तारकमार्गणेसुत्रादिष्वर्थेषुच विक्षेपोव्याघातः पलिमन्थइत्यर्थः । तथायत्तत्रागन्तुकाः प्राणाः कीटिकादयो ये च तदुद्भवा मत्कुणादयस्तेषां यत् घट्टनादि तन्निमित्तमपि प्रायश्चित्तं । इदानीं पलिमन्थोव्याख्येयः । सचपूर्वमेव विक्खेवोसुत्तादिषु इत्यादिना ग्रन्थेनोक्तः । अथकस्मात्व्याक्षेपो घटनादि वा परिमन्थ इत्युच्यते । तत आह-येन प्रकारेण तेन संयम उपलक्षणमेतत् सूत्रमर्थश्चमथ्यते तेन परिमन्थ इति । [भा.३३९०] तम्हाउनघेत्तव्यो उउंभिदुविहो विएससंथारो।
एवं सुत्तंअफलं सुत्तनिवाओउकारणितो ।। वृ-यस्मादेते दोषास्तस्मात् ऋतौ ऋतुबद्धे काले द्विविधोऽप्येष परिशाट्यपरिशाटिरुपः संस्तारोन गृहीतव्यः ।अत्रपर आह-एवंसतिसुत्रमफलंसूत्रेतृणमसयस्यशय्यासंस्तारकस्यानुज्ञानादाचार्य आहसूत्रनिपातः कारणिकः । कारणवशात्प्रवृत्तः । तदेव कारणमुपदर्शयति[भा.३३९१] सुत्तनिवातोतणेसुंदेसि गिलाणेय उत्तमठेय ।
चिक्खल्लपाणहरिए फलगाणि विकारणज्जाते ।। वृ-सूत्रस्यनिपातोनिपतनमवकाशइतिभावः ।देशेदेशविशेषेतथाग्लानेउत्तमार्थेचतथाचिक्खल्ले कर्दमेप्राणेप्राणजातेभूमौ संसक्ते तथा हरितेहरितकाये एवंरुपेकारणजातेसतिफरकान्यपिगृह्यन्ते । फलकरुपोऽप्यपरिशाटिः संस्तारको गृह्यते इतिगाथासंक्षेपार्थः । साम्प्रतमेनामेव विवरीषुःराह -
[भा.३३९२] असिवादिकारणगता उवही कुत्थणअजीरगभयावा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org