________________
३२२
व्यवहार-छेदसूत्रम् -२-७/१८६ राज्यात्यूयं निर्गच्छतेति एवमुक्तेयत्कर्तव्यं तदाह[भा.३३७४] अनुसठ्ठी धम्मकहा विज्ञनिमित्तादिएहिं आउट्टे ।
अट्ठिएपभुस्स करणंजहा कयं विण्हुणा पुट्विं ।। वृ- अनुशिष्ट्या अनुशासनेन धर्मकथया विद्यया निमित्तेन आदिशब्दान्मन्त्रेण चूर्णयोगैर्वा तं राजानमावर्तयेत् । अनुकूलयेत् अत्रैवमपि न तिष्ठति यहि तस्मिन् अस्थिते प्रभोरन्यस्य करणं कर्तव्यं यथा कृतं विष्णुना विष्णुकुमारेण ।अथ कीदृशस्तं राजानमन्यप्रभुकरणेप्रेरयतीत्यत आह[भा.३३७५] वेउब्वियलद्धी वाईसत्थे विज्जतोरसवलीवा ।
तवलद्विपुलाती वापेल्लेतितमेतरे गुरुगा ।। वृ-यावैक्रियलब्धिमान्योवादिषुशास्त्रेनिर्मातोऽनेकैरपिपुरुषसहस्त्रैर्दुर्जयः अथवा विद्याबलवान् यदि वौरसबली साह सिकोऽथवा तपो लब्धि पुलाकः स तमन्यप्रभुकरणेन प्रेरयति । यस्तु सत्यामपि शक्तौ प्रभुमन्यं न करोतितस्मिन्नितरस्मिन् प्रायश्चित्तं चत्वारो गुरुकाः । अथकथं प्रभुमन्यंकरोती? [भा.३३७६] तंघेत्तुंबंधिऊणं पुत्तंरज्जंठवेति उसमत्थो ।
असती अनुवसमंतेनिगंतव्वंततोताहे ।। वृ-तं राजानं गृहीत्वा बन्धनेन च बध्वा समर्थस्तस्य पुत्रं राज्ये स्थापयति असति सामर्थ्य अनुषिष्ट्यादिभिरुपशमयति । स च तथोपशम्यनामोऽपि नोपशाम्यति तर्हि ततो देशानिर्गन्तव्यं तत्राध्वनि यतनामाह[भा.३३७७] भत्तादिफासुएणं अलब्भमाणेय पणगहानीए ।
अद्धाणे कायव्वाजयणा उजाजहिंभणिया ।। वृ-अध्वनि मार्गे प्रासुकेन भक्तादावलभ्यमाने पञ्चकहान्या यतना कर्तव्या । या यत्र ग्रामे नगरे अरण्येवा पूर्वं कल्पाध्ययने भणिता ।।
उद्देशकः७ समाप्तः मुनि दीपरत्नसागरेण संशोधितासंपादिताव्यवहारसूत्रेसप्तमोद्देशकस्य [भद्रबाहुखामिरचिता नियुक्तियुक्तं] संघदासगणि विरचितंभाष्यं एवं मलयगिरिआचार्येण विरचिताटीका परिसमाप्ता।
(उद्देशकः ८) व्याख्यातः सप्तमोद्देशकोऽधुनाष्टमआरभ्यते । तत्रचेदमादिसूत्रं
मू. (१८७) गाहाउपजोसविए ताहे गाहाए ताहे पएसाए ताहे उवासांन्तराए जमिणं सेज्जा संथारग लभेजा तमिणं तमिणं ममेवसिया थेरायसे अनुजाणेजा तस्सेवसिया, थेरायसेनो अनुजाणेजा, एव से कप्पइ आहाराइनियाएसेज्जासंथारंगपडिग्गाहेत्तए ।। [भा.३३७८] तहचेव उग्गहम्मी अनुयत्तंतंमिरायमादीणं ।
साहम्मि उग्गहम्मीसुत्तमिणं अठमे पढमं । वृ-तथैव पूर्वोक्तेनैव प्रकारेणराजादीनामवग्रहेतवर्तमाने अवग्रहप्रस्तावादष्टमे उद्देशके प्रथममिदं सूत्रं । साधर्मिकावग्रहे पठति एष सूत्रसम्बन्धः । अनेन सम्बन्धेनायातस्यास्य व्याख्या-गाहा गेहंतत्र
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org