________________
उद्देशक :- ७, मूल - १८६, [भा. ३३६६ ]
३२१
राज्ययोर्मध्ये एकत्र क्वाप्यनुजानाति यथा मम द्वे राज्ये तत्र तयोर्द्वयोर्मध्ये यत्रैकत्र भवद्भ्यो रोचते तत्र प्रवाजय द्वितीये नानुजानामि । एवमुक्तेऽल्पबहु परिभाव्य यत्र भूयात्तीर्थ प्रवृद्धयादिलाभस्तत्र स्थातव्यमेतदेव स्पष्टतरमाह[भा. ३३६७]
एक्कहिं वि दिन्नरज्जे एगत्थ होइ अविदिन्नं । एगत्थ इत्थियातो पुरिसज्जायायएगत्थ ।।
वृ- एकत्र एकस्मिन् राज्ये वितीर्णमनुज्ञातं भवति । एकस्मिन् राज्येऽवतीर्णं यत्रानुज्ञातंतंत्र स्त्रियः पुरुषा वा अनुज्ञाता । अथवा एकत्र राज्ये स्त्रियो अनुजानीते एकत्र पुरुषजनान् । थेरा तरुणाय तहा दुग्गया य अड्ढयाय कुलपत्ता ।
[भा. ३३६८ ]
जानवया नागरया अभंतरया कुमाराय ।
वृ- अथवा एकत्र राज्ये स्थविराननुजानात्येकत्र तरुणान्, अथवा एकत्र दुर्गतकान् पात्र आढ्यान् यदि चैकत्र कुलपुत्रान् परत्राभीरान् एवमेकत्रजानपदानन्यत्र नागरकान् एकत्राभ्यन्तरकान् अभ्यन्तरका नाम ये राजानमति प्रत्यासन्नीभूयावलगन्ति कुमारा राज्ञो दायादाः । एवमनुज्ञाते किं कर्तव्यमित्याह[भा. ३३६९ ] उहीमादीनाउं जे बहुतरयाउ पव्वयंति तहिं ।
ते वेत्ति समनुजाणसु असती पुरिसेव जे बहुगा ।।
वृ- अवध्यादिनादिशब्दात् श्रुतातिशयविशेषेण निमित्तविशेषेण वा ज्ञात्वा यत्र बहुतरकाः । अत्र अनुजानीहि, असति अवध्यादेर्निमित्तविशेषस्याभावे वा ये बहवः पुरुषास्तानेवानुज्ञापयति न शेषान् स्तोकानष्टप्रभृतीनिति । [भा. ३३७०]
एयाणि वियरति तहिं कम्मघनो पुनभणेज्ज तत्थइमं । दिट्ठाउ अमंगल्लामा वा दिक्खेज्ज अच्छत्ता ।।
वृ- एतानि अनन्तरोदितानि प्रान्तोऽपिमनाक् भद्रकः सन् तत्रात्मीयेराज्ये वितरति । यपुनः कर्मघनो निबिडपापकर्मा स तत्रानुज्ञापनायां क्रियमाणायां इदं ब्रूयात् । दृष्टा अपि सन्तो यूयममङ्गलास्तस्मादप्रतिष्ठन्तो मा कञ्चन दीक्षयेयुरिति वा शब्दो वापेक्षया विकल्पते ।
[भा. ३३७१] मावादच्छामि पुनो अभिक्खणं बेंति कुणति निव्विसए । भवत्तो भणति ततो, भरहाहिवती नसि तुमंति ।।
बृ-यदिवामा पुनर्भूयो द्रक्ष्याम्येतान् अभीक्ष्णंवा ब्रुवन्ति स्वयमन्यैर्वा पुनः पुनर्विज्ञपयन्तीति कृत्वा निर्विषयान् करोति । ततोयः प्रभवत् वक्ष्यमाणगुणोपेतो ब्रूते नासि त्वं सकलस्य भरतस्याधिपतिर्येन निर्विषयत्वाज्ञापनेऽअस्माकंभयं स्यादत्र स्थातुं न दास्यसि ततोऽन्यत्र यास्यामः । तथा इदमपि ब्रूतेकेवइयं वा एवं गोपयमेत्तं इमं तुहं रज्जं । जं पेल्लिउ नासिय गंमंति य महुत्तमित्तेण ।।
[भा. ३३७२]
वृ- क्रियद्वा एतत् गोष्पद मात्रमिदं च राज्यं यत्प्रेयं मुहूर्तमात्रेण नष्ट्वा गम्यते । एवमुक्ते स प्राह । [भा. ३३७३] जं होउं तं होउ पभवामि अहं तु अप्पणो रज्जे ।
सो भणइनीहमिज्जं रज्जातो किंबहूणाओ ।।
वृ- स राजा ब्रूते यत् यावन्मात्रंभवतु तावन्मात्रं आत्मनो राज्ये तावदहं तस्मात् किमत्र बहुना मम 22 21
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org