________________
उद्देशक : - ७, मूल- १८३, [भा. ३३४४] प्रभुणा आदिष्टः सोऽपि प्रभवति । एताननुज्ञापयेत् ।। मू. (१८४) पहेवि उग्गहो अनुन्नवेयत्तो । [भा. ३३४५ ]
उग्गह पहुंमि दिठे कहियं पुन सो अणुन्नवेयव्वो । अद्धाणादीएसुवि संभावणसुत्तसंबंधो ।।
३१७
वृ- अवग्रहस्य प्रभोर्दृष्टे क्व पुनः सोऽवग्रहमनुज्ञापयितव्य, इति चिन्तायामधिकृतसूत्रेणोच्यते पथ्यप्यवग्रहमनुज्ञापयितव्यः । अपिशब्दः ग्रामे नगरे वा किंतु संभावनाया अध्वन्यपि । तथा चाहअध्वादिकेष्वप्यनुज्ञापयितव्यः । एष संभावना सूत्रसम्बन्धः । सम्प्रति भाष्यविस्तरः अद्धाण पुव्वभणियं सागारियमग्गणा इहं सुत्ते ।
[भा. ३३४६ ]
एगेन परिगहिए सागारियसेसए भयणा ।।
बृ- अध्वनि यद्वक्तव्यं सत्सर्वं पूर्वं कल्पाध्ययने भणितमितीह - पुनः सूत्रेऽध्वानं व्रजतां सागारिकमार्गणा शय्यातरमार्गणा क्रियते । तथा एकेन परिगृहीते वृक्षादौ सति शेषे सागारिके भजना यदि संस्तरन्ति तर्हि यावदिभस्तत् गृहीतं वृक्षादि तावतः शय्यातरान् करोति । असंस्तरणेएकमपि एकमपि शय्यातरमितिभावार्थः । सम्प्रति पूर्वार्धव्याख्यानमाह
[भा. ३३४७ ] दिने दिने जस्स उवल्लियंती भंडी वहते व पडालियं वा । सागारिए होति स एगएव रीढागएसुं तु जहिं वसंति ।।
वृ• दिने दिने यस्य भण्डी गन्त्री वहन्तीमुपलीयन्ते आश्रयन्ति साधवो यदि वा पडालिकां पडालिका नाम यत्र मध्याह्ने सार्थिकास्ष्ठिन्ति यत्र वा वसन्ति तत्र वस्त्रादिमयं कुवलयनं कुर्वन्ति तां वा यस्य दिने दिने उपलीयन्ते तदा स एवैकः सागरिकाः शय्यातरो भवति । रिट्ठागतेषु तु अवज्ञया यत्र तत्र गतेषु तु साधुषु यत्र रात्रौ वसन्ति तद्दिवसं शय्यातरः । इयमत्र भावना । यस्य न नियमेन भण्डी वा पडालिकां वा प्रतिदिनमुपलीयन्ते किन्तु यदृच्छयाकस्मिन दिने कस्यापि तदा यां यां रात्रिं यस्य भण्ड्यादिकमुपलीयते तस्मिन तस्मिन दिने स शय्यातरः । [भा. ३३४८ ]
समंताव छायाए जे तहिं पढमं ठिया । चिट्ठेति पुच्छियंतेवि पंथिए किमु जहिं वसे ।।
वृ- विश्राम्यन्तोऽपि च्छायायां ये तत्र पथिकाः प्रथमं स्थितास्तिष्ठन्ति तानपि पृष्ट्वा तत्र तिष्ठेत् नान्यथा । किं पुनर्यत्र वसेयुस्तत्र सुतरां ते अनुज्ञातव्यास्ततो भवन्ति से शय्यातराः । सम्प्रति एगेन परिग्गहिए सागरियसेसए भयणा इति व्याख्यानयन्नाह ।
[भा.३३४९]
वसतिवाजहिं रत्तिं एगाने गपरिगहे
तत्ति ए उत्तरे कुज्जा वावंतेगमसंथरे ।।
वृ- यत्र वृक्षस्याधस्तादन्यत्र वा एकस्य वा परिग्रहे अनेकस्य वा पथिकसंघातस्य परिग्रहे अनेकस्य वा पथि संघातस्य परिग्रहे साधवो रात्रौ वसन्ति तर्हि सर्वानपि तान् शय्यातरान् कुर्युरथ न संस्तरन्ति तदातन्मध्ये एकं शय्यातरं स्थापयति शेषान् निर्विशन्ते एषा शेष सागारिके भजना ।
मू. (१८५) सेरज्जपरियट्टेसु संथडेसुअव्वोगडेसु अवोच्छिन्नेसु अपरपरिग्गहिएसु सच्चेव ओग्गहस्स पुव्वाणुन्नवणा चिट्ठइ अहालदमवि ओग्गहे ।
मू. (१८६) सेरज्जपरियट्टेसु असंथडेसु वोगडेसु वोच्छिन्नेसु परपरिग्गहिएसु भिक्खुभावस्स अट्टाए
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org