________________
३१६
व्यवहार-छेदसूत्रम् -२-७/१८३ मू. (१८३) विहवधूया नायकूलधूयवासिणी सावियावि ओग्गहं अनुन्नवेयव्वा किमंगपुनपिया वाभाया वा पुत्तेवासेवि याविओगाहेओगेण्हियव्वे । [भा.३३३९] सागारिय अहिगारे अनुवत्तं तंमि कोति सोहोत्ति ।
संदिठो वपभूवो विहवा सुत्तस्ससंबंधो ।। वृ-इह पूर्वसूत्रात्सागारिकाधिकारः शय्यातराधिकारोऽनुवर्तते । तस्मिन् अनुवर्तमाने अनेन सूत्रेण कोऽपि सागारिकः । कोऽपि प्रभुरिति प्रतिपाद्यमित्येष विधवासूत्रस्य सम्बन्धः । अस्य व्याख्या-न विद्यतेधवोभर्ता यस्याःसाविधवाधूतादुहिताज्ञातिकुलवासिनी पितृगृहवासिनी पितामहगृहवासिनी वा इत्यादि । अथवा समासकरणादिदं द्रष्टव्यं-या दुहिता विधवा या च ज्ञातिकुलवासिनी दुहिता नाम या गृहजामातुर्दत्ता साप्यवगृहमनुज्ञापयितव्या किमङ्ग पुनः पिता वा भ्राता वा पुत्रो वा ससुतरामनुज्ञापयितव्यः । तथाचाह-सेयावतीत्यादितौ द्वावप्यवग्रहमवग्रहीतव्यावितिसूत्राक्षरार्थः । [भा.३३४०] विगयधवाखलु विधवारुवंतुभत्तारमाहुनेरुत्ता।
धारयतिधीयतेदधातिवातेन उधवोत्ति ।। वृ- विगतधवा खलु विधवा विगतो धवोऽस्था इति व्युत्पत्तेः । धवं तु भर्तारमाहुनॆरुक्ता निरुक्तशास्त्रविदः कयाव्युत्पत्त्या इत्याह-धारयतितां स्त्रियंधीयतेवातेन पुंसा वास्त्रीदधातिसर्वात्मना पुष्णातिवातेन कारणेन निरुक्तिवशात्धव इत्युच्यते[भा.३३४१] विधवा वणुन विज्जइ किंपुन पियमाइमायपुत्तादी ।
सो पुनपभुवऽपभुवा अपभूपुन तत्थिमे होइ ।।। वृ-विधवाऽप्यनुज्ञाप्यते किं पुनः पिता माता भ्राता पुत्रादिर्वा स सुतरामनुज्ञाप्यः केवलं स पुनः पुत्रभ्रातृप्रभृतिको द्विधा प्रभुर्वा भवेत् अप्रभुर्वा तत्र पुनरप्रभवइमे वक्ष्यमाणाभवन्ति । [भा.३३४२] आदेसदासभइए विरिक्कजामाइएउदिन्नाय ।
अस्सामि मासोलहुतो सेस पभूणुग्गहेणंवा ।।। वृ-आदेशः प्राघूर्णको दासोऽङ्कितोभृतकःकर्मकरो विरिक्तोगृहीतरिक्तादिभागः पुत्रोभ्राताअन्यो वातथाकन्या अन्यत्र पृथग्गृहेजामातरिएतेऽस्वामिनोऽप्रभव एतान्यदिअनुज्ञापयतितदा प्रायश्चित्तं मोसलघु ।शेषाः प्रभवः स्वामिनस्तान् अनुज्ञापयेत् आनुग्गहेणंचेतिअप्रभूणामपि येषांप्रभुणानुग्रहः कृतो यथा त्वया कृतं दत्तं वा तत्प्रमाणमिति तेन वा अनुग्रहेणाप्रभूनपि अनुज्ञापयेत् नान्यथा अप्रभूणामनुज्ञापने दोषानाह। [भा.३३४३] दियरातो निच्छुहणा अप्पभूदोसा अदिन्नदानंच ।
तम्हाउ अनुन्नवएप चपभुणावसंदिठं ।। वृ-अप्रभूणामनुज्ञापने दोषाःदिवा रात्रौ वा निष्काशनंतत्रचजनगर्दा विनाशादयो दोषा न केवलं निष्काशनमदत्तादानंच यस्मादप्रभूणामनुज्ञापने एतेदोषास्तस्मात्प्रबुंप्रभुसन्दिष्टं वानुज्ञापयेत् । .. [भा.३३४४] गहपति गहवतिणिवा अविभत्तसुतो अदिन्नकन्नावा ।
पभवति निसिठ्ठविहवा आदिढेवा ससयंदाउं ।। वृ- गृहपतिर्गृहपत्नी वा अविभक्तसुतो वा अदत्तकन्या वा वाशद्वादविभक्त द्रव्यभ्रातृभ्रातृव्यादि र्वा प्रभवति, ।अथवा या दुहिता विधवा निसृष्टागृहे प्रमाणीकृता सापि प्रभवति, यदि वा यः स्वयं दातुं
Jain Education International
For Private & Personal Use Only
E
www.jainelibrary.org