________________
३१४
व्यवहार- छेदसूत्रम् - २- ७ /१८२
यत्र तिष्ठन्ति साधवस्तत्रकर्मादय आधाकर्मादयो दोषाः आदिशद्वान्मिश्रक्रीतादि दोषपरिग्रहः । भन्नइ निंताण तहिं बहिया दोसा उ बहुत्तरा हुति । वासासु हरिय पाणा संजमे आयाए कंटादी ।।
[भा. ३३२८]
वृ-भण्यते अत्रोत्तरं दीयते । ऋतुबद्धे काले निर्गच्छतां तत्र यदि बहुतरा दोषा अशिवाद्युपद्रवलक्षणा भवन्ति, वर्षाकाले निर्गच्छतां संयमविराधना आत्मविराधना स (च) तत्र यत् हरितकायोपमर्दनं द्वीन्द्रियादिप्राणाक्रमणंवा, सा संयमे संयमस्य विराधना, कण्टकादिभिरात्मनो विराधना, । तदेवं च्छिन्ने काले तिष्ठतां विधिरुक्तोऽथ कालच्छेदो न कृतो अथ च वर्षाकालो वर्तते, अथवा ऋतुबद्धे काले बहिरशिवादि आगाढं कारणं तदा अन्यस्यां वसतौ गन्तव्यं न पुनः शय्यातरं प्रति किमपि वक्तव्यम् । अथान्या शुद्धा वसतिर्न प्राप्यते तदा विशोधिकोटिदूषितायां स्थातव्यं तस्या अप्यलाभे अविशोधिकोटि दूषितायामपि स्थातव्यमिति । सम्प्रति सागारिक वक्रयकयोः शय्यातरत्वचिन्तां कुर्वन्नाहसोचेवयतरो तेसिं ठाणं तु मोत्तु जइ दिन्ने । अह पुन सव्वं दिन्नं तो वक्कई उतरो ||
[भा. ३३२९]
वृ- शालगृहस्य वा अपद्वारिकाया वा अर्धत्रिभागो वावक्रयेण दत्तः शेषं संयतानां दत्तं यथा अत्र यूयं तिष्ठथ तत्र च साधवः सर्वेऽपिमान्ति, सएव स्वामी शय्यातरो भवति । अथ पुनस्तेन पूर्वस्वामिना सर्वमपि शालादि भाटकेन प्रदत्तं तदा निर्गच्छतः साधून् दृष्ट्वा यदि वक्रयी ब्रूते मा निर्गच्छत यूयमहं युष्माकमवकाशं दास्यामि । तर्हि सोऽवकाशं ददानो वक्रयीतरः शय्यातरः
[भा. ३३३०] अह पुन एगपदेसे भज्ज अत्थह तहिं न मायंति । वक्कतिओ बेति इत्थं । अत्थहनो खित्ते भंडेणं ।।
बृ- अथ स पूर्वस्वामी भणेत् यथा यूयमस्मिन्नकेप्रदेशे तिष्ठथ तत्र च साधवो न मान्ति । ततोऽमातः साधून् दृष्ट्वा वक्रयिकोनुकम्पया ब्रूते । अत्र तिष्ठत यूयं न किं नोऽस्माकं भाण्डेन क्षिप्तेन प्रयोजनम् । तहियं दोवितराऊ अहवा गेलेज्जणागई कोई ।
[भा. ३३३१]
दुल्लह अच्चग्धरं नाउतहिं संकमइ तस्स ।।
वृ-तत्रानन्तरोक्ते प्रकारे द्वावपि शय्यातरौ अथवा कोऽपि चिन्तयति यदा भाण्डं नेष्यति तदा बहवः क्रयिका भविष्यन्ति ततोऽत्यर्धतरा शाला भविष्यति यदि बहुकेनापि मूल्येन दुःखेन लप्स्यते तत् दुर्लभामत्यर्धतरां वा शालां ज्ञात्वा अनागतं साधूनामनागमनकाले एव भाटकप्रदानेन गृह्णाति । एतच्च साधुभिरागतैर्ज्ञातं यथा शालाभाटकेनामुकस्यायत्ता जाता ततस्तं गत्वा याचन्ते सोऽपि ब्रूयात् । जाव नागच्छते भण्डं ताव अत्थह साहवो ।
[भा. ३३३२]
एवं वइक्कतो साहूभणंतो होइ सारितो ।।
तावत्साधवो यूयं तिष्ठथ, । एवं वक्रयिकः शय्यातरो भवति । दे दाऊण गतो गलभाणं जइछएज वइक्कतो ।
अनोवनुकंपाए ताहे सागारितो सोसि ।।
वृ- यावन्नागच्छति भाण्डं [भा. ३३३३]
बृ- पूर्वस्वामी शालादेर्देशमेकं दत्वा काप्यन्यत्र गतो वर्षाकाले च स देशो गलति गलन्तं प्रदेशं वक्रयिकोऽन्योवानुकम्पयाच्छादयति तदा स तेषां साधूनां सागारिकः शय्यातरः । एतदेव सविस्तरंमुत्तू साधणं गहितो पुन वक्कतो पउत्थंमि ।
[भा. ३३३४]
For Private & Personal Use Only
Jain Education International
-
www.jainelibrary.org