________________
उद्देशक :-७, मूल - १८२, [भा. ३३२१]
३१३ - वृ- किं पुनः कारणजातं यद्वशात् ऋतुबद्धेऽपि काले व्यवहार आश्रीयते । अशिवावमौदर्यादिकमादिशब्दात्म्लेच्छपरचक्रादिभयपरिग्रहो बहिः कारणजातं भवेत् ? तत एतैः कारणैर्ऋतुबद्धेऽपि काले पूर्वमनुशिष्ट्यानुलोमनं क्रियते । कथं क्रियते इत्याह [भा.३३२२] सगिंजपंतिरायाणोसगिंजपंतिधम्मिया ।
सगिंजपंतिदेवावितंपितावसगिंवदा ।। वृ-सकृजल्पन्तिराजानः सकृजल्पन्तिधार्मिकाः सकृजल्पन्तिदेवाअपि, त्वमपितावत्सकुद्वदसि ततः स्वयमुक्त्वा कथमकस्मान्निष्काशयसि । [भा.३३२३] अनुलोमिएसमाणेतंवाअन्नंवज्जइ उदेजाहि ।
अनोवनुकंयाए देजाहीवक्कयं तस्स ।।। वृ-एवमुक्तेनप्रकारेणानुलोमितेसतितामन्यां वायदि वसतिंदद्यात्यदिवाअन्योनुकम्पया तस्य वक्रयंभाटकंदद्यात् । [भा.३३२४] अन्नंवदेज वसहिं सुद्धमसुद्धंचतत्थ ठायति ।
असती पुरुसा विजइननीमो दाउणकोतंसि ।। वृ-अन्यां वा वसतिमन्योऽनुकम्पया दद्यात् किं विशिष्टामित्याह-शुद्धामशुद्धां वा शुद्धां विशुद्धय विशुद्धि कोटिरहितामशुद्धां विशुद्ध्यविशुद्ध कोटिदूषितांवातत्रतिष्ठन्तिअथसतामन्यांवा वसतिन ददाति नापिकोप्यन्यो भाटकं शुद्धामशुद्धां वसतिं, तदाऽसति एकस्या प्युक्तरुपस्य प्रकारस्याभावेस पुरुषते पोरुषीक्रियतेकथमित्याह छिन्नकालांवसतिंदत्वासंप्रत्यसम्पूर्णएव काले अस्मान्निष्काशयसि न निर्गच्छामः । कः स्वं वसतिंदत्वा साम्प्रतमसि दत्वा दानमनीश्वर इति वचनात् अथ किञ्चिक्तव्यं तर्हि राजकुलेगच्छामः एवं परुषितोयदि तिष्ठतिततः सुन्दरमथन तिष्ठति तदा राजकुलेगन्तव्यं । [भा.३३२५] रायकुले ववहारेचाउम्मासंतुदाउनिछुभती ।
पच्छाकडायतहियंदाऊणभणीसरो होति ।। वृ- राजकुले गत्वा व्यवहारः क्रियते । कथमित्याह-चतुर्मासं दत्वा एषोऽस्मानिष्काशयति तत्र राजपुरुषैर्दत्वा दानमनीश्वरोभवतीति न्यायमनुसरद्भिः पश्चात्कृतः । [भा.३३२६] पच्छा कडोभणेज्जा अच्छउभंडंइहन्निवायंमि ।
अहयं करेमिअन्नंतुब्भंअहवा वितेसिंतु ।। वृ-सउक्तप्रकारेणराजकुलेपश्चात्कृतःसन्ब्रूयात्इहयत्रयूयंतिष्ठथचतत्रनिवातेभाण्डंक्रयाणकं . तिष्ठतुअन्यथा कोपिष्यति । युष्माकंपुनरन्यांवसतिंकरोमि |अथवा तेषांक्रयाणकानांयोग्यमन्यत्स्थानं करोमि ।। [भा.३३२७] असती अन्नाए ऊताहे उवेहा नपच्चनीयत्तं ।
ठायंति जत्थजंपति चोए कम्मादितहिंदोसा ।। वृ- एवमुक्तेयदान्यावसतिःप्राप्यतेतदातत्रगन्तव्यमथान्यावसति स्तितदाऽन्यस्या वसतेरभावे उपेक्षा कर्तव्या । किमुक्तंभवति? यद्यन्यांवसतिंक्रीत्वा ददाति अविशोधिकोटिकृतां वा तदा तत्रापि स्थातव्यं न पुनः तत्रैवास्माभिः स्थातव्यमित्याग्रहपरतया तस्य प्रत्यनीकत्वमुत्पादनीयं स हि प्रत्यनीकीकृत्यः सन् साधूनामन्यस्य वसतिदायकस्य वा प्रतिकूलमाचरेत् । अत्र चोदको जल्पति ।
Jain Education International
For
For Private & Personal Use Only
www.jainelibrary.org