________________
३१२
व्यवहार-छेदसूत्रम् -२- ७/१८२ - तम्हा नठायव्वं वक्कयसालाएसमणेहिं ।।। वृ-यस्मात्तत्र वक्रयशालादौ तिष्ठतामेते अनन्तरोदिता दोषा भवन्ति तस्मात्तस्यां वक्रयशालायामुपलक्षणमेतत्वक्रयापद्वारिकायांवक्रयगृहे वा श्रमणैर्नस्थातव्यं । अत्र परस्यावकाशमाह[भा.३३१६] एवं सुत्तं अफलंसुत्तनिवातो उअसती वसहीए ।
बहियावि असिवादीउकारणे तो न वच्चंती ।। वृ-यदिनामवक्रयशालादौ नस्थातव्यंतर्हिसूत्रमधिकृतमफलंसूत्रेवक्रयेऽपिश्रमणानामवस्थानानुज्ञानात् सूरिराह-नेदं सूत्रमफलं । यतोऽन्यसूत्रस्य निपातोऽवकाशो वसतेरन्यस्या अभावे बहिरपि निर्गच्छतामशिवादिकं कारणंततो नव्रजन्ति किन्तु तत्रैव वक्रयशालादौ तिष्ठन्ति । तत्रयतनामाह[भा.३३१७] एएहिंकारणेहिंठायंताणंइमो विही तत्थ ।
च्छिंदति तत्थकालं ऊउबद्ध वासवासे वा ।। वृ-एतैरनन्तरोदितैरन्यत्रवसत्यलाभेबहिरशिवादिलक्षणैस्तत्रा वक्रयशालादौतिष्ठतामयंवक्ष्यमाणो विधिस्तमेवाह-तत्रकालंच्छिन्दन्तिऋतुबद्ध वर्षावासेवाइयमत्रभावनाऋतुबद्धेशय्यातरंप्रतिभण्यतेयदि सम्पूर्णमासंददासि । वर्षाकालेभण्यते-यदिचतुरोमासान् ददासि तर्हि तिष्ठामोऽथ नददासि तर्हि नतिष्ठामः । एतदेवाह[भा.३३१८] मासचउमासियं वान विनिच्छोढव्वा उअम्हे नियमे न ।
एवं च्छिन्नठियाणवक्कइतो आगतो हज्जा ।।। वृ-ऋतुबद्ध काले मासं वर्षाकाले चातुर्मासं नियमेन वयं न निष्काशयितव्याः । एवं च्छिन्नकाले शय्यातरेण तथैव प्रतिपन्ने तिष्ठन्तितेषांचतथा तिष्ठतां वक्रयिको वक्रयेणग्राही आगतो भवति । [भा.३३१९] दिन्नावचुणएणंअहवालोभासयंपिदेजाहि ।
अनुलोमिज्जइताहेअदेंते अनुलोमे वक्कइयं ।। वृ-सशय्यातरो वसतिं दत्वा प्रवसितः पश्चात्पुत्रस्य समीपे वक्रयी समागतः स ब्रूते-यत्र संयतास्तिष्ठन्तितन्मेभाटकेन प्रयच्छसावसतिर्दत्ताभूत् । केन पुत्रेणअथवासशय्यातरः प्रभूतभाटकलोभेन स्वयमपि वक्रयिणो दद्यात् दत्वा च निष्काशयेत् । तत्र यद्यन्या वसतिर्लभ्यते तर्हि न तत्र स्थातव्यं अन्यवसत्यलाभेसधर्मकथया अनुलोम्यतेऽनुकूलः क्रियते । अथस धर्मकथयानुलोमोन भवति तर्हि यस्तस्याहतो गरीयान् पितामहमातामहप्रभतिकस्तेनानुलोमी क्रियते । अथैवमपि स न ददाति स्थातुं तर्हि तस्मिन्नददतिवक्रयिकमुक्तप्रकारेणानुलोमयेत् । [भा.३३२०] तंमिवि अदेंतेताहे च्छिन्नमच्छिन्नेव नेंतिउउबद्धे ।
वासासुंववहारोउउबद्ध कारणजाते ।। वृ- तस्मिन्नप्यवक्रयिणि पूर्वप्रकारेणानुलोभ्यमानेऽप्यददति ऋतुबद्धे काले च्छिन्ने अच्छिन्ने वा परिपूर्णेऽपूर्णेवाअवधौनिग्रच्छन्तिवर्षाकालेयद्यन्यः कोऽपिसाधूनामनुकल्पको न विद्यते ।योवसतिं प्रयच्छतितर्हिगत्वाराजकुले व्यवहारः कर्तव्यः । न केवलं वर्षासुकिन्तुऋतुबद्धेऽपि काले कारणजाते सति कर्तव्यः, कारणजातमेव पृच्छति । [भा.३३२१] किंपुन कारणजातं असिवोमादी उबाहि होज्जाहि ।
एएहिं कारणेहिं अनुलोमनुसट्टि पुव्वं तु ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org