________________
उद्देशकः-७, मूल - १८०, [भा. ३२९१]
३०७ वृ-मुञ्चामुंसाधुमहं ते मूल्यं दास्यामि । तत्रोपेक्षां साधुः कुरुते न तं मूल्यं प्रयच्छन्तं वारयति । अथान्यः कोऽपिनैवंभणतितदाअदशानिवस्त्राणिददातितेषामनिच्छायांसदशान्यपिअथवस्त्राणि सदशान्यदशानि वा सन्ति तदा तेषामभावे साधारणं वदेत् । तथाहि यदि लप्स्यामहे तत् आनेष्यामो अलाभेत्वमेतस्यकलेवरस्यविज्ञायकएवंसाधारणेउक्तेसोऽपिद्वारस्थोलोकरवभीतोनियमात्मुञ्चति अमोचने तत्तत्रैव मुक्त्वा वस्त्रोत्पादनाय गच्छन्ति । गत्वा अन्तं प्रान्तं वा वस्त्रमानयन्ति । अलाभे सोऽपिद्वारपालोमृतकेन हील्यतेततोमुहूर्तानन्तरंसस्वयमेवमुञ्चति अज्ञातविषयेऽपवादमाह[भा.३२९२] अन्नाए वाविपरलिंगंजयणाए काउवच्चती ।
उवयोगठनाऊणंएसविही असहायए ।। वृ-अथवाअज्ञातेअपरिचयेग्रामरूपयतनाकालगतस्यपरलिङ्गकृत्वाव्रजति । कयायतनयेत्याहउपयोगार्थं ज्ञात्वा एतावता कालेन तस्य कालगतस्य उपयोगलक्षणोऽर्थोऽभूत् । नातः परं परलिङ्गकरणेऽपि कश्चिद्दोष इति ज्ञात्वा एषविधिरसहायेष्वसहायस्य एकाकिनो द्रष्टव्यो न तु द्विप्रभृतीनामपि । [भा.३२९३] एएणसुत्तेन गयं सुत्तनिवातो उपंथगामेवा ।
__एगोवअनेगोवा हवेज्ज वीसंभियाभिक्खू ।। वृ-यदेतद्व्याख्यानमेतैनन सूत्रंगतंकिन्तुसामाचारी प्रकाशनिमित्तं सर्वमेतद्व्याख्यातं । सम्प्रति यदधः प्रतिपादितः सूत्रनिपातः पथि ग्रामे वेति तदिदानी व्याख्यायते । एको वा अनेके वा भवेयुर्विष्वग्भूता भिक्षवः । इयमत्रभावना-अत्रचत्वारो भङ्गाः एकेन साधुनाएकः कालगतो दृष्टः १ एकेनानेके २ अनेकैरेकः ३ अनेकैरनेके०४ । तत्रप्रथमभङ्गमधिकृत्य विधिमाह[भा.३२९४] एगाणियं तुग्गामेदटुंसोउं विगिचणतहेव ।
जादाररुंभणंतूएसोगामे विहीवुत्तो ।। वृ-ग्रामे एकाकी एकाकिनं कालगतं संविग्नमसंविग्नं वा दृष्ट्वा श्रुत्वा वा विवेचनं परिष्ठापनं तथैव कुर्यात्यथोक्तमनन्तरंतावत्यावत्द्वारेनिरोधनम् । एवं शेषेष्वपिभङ्गेषुसंविग्नशरीरंवाऽसंविग्नशरीरं
वा प्रागुक्तेन विधिना परिष्ठापयितव्य एषग्रामे विधिरुक्तः सम्प्रतिपथि विधिमभिधित्सुराह- [भा.३२९५] एमेव यपंथंमि वि एवमनेगे विगिचणा विहिना ।
एत्थं जोउविसेसो तमहं वुच्छंसमासेणा ।। वृ- एवमेव अनेनैव प्रागुक्तेन प्रकारेण पथ्यपि एकस्यानेकस्य च विधिना विवेचना परिष्ठापना द्रष्टव्या । नवरमत्रयो विशेषस्तमहंसमासेन वक्ष्ये । [भा.३२९६] एगोएगंपासतिएगो नेगेनेगेएगं ।
नेगानेगे तेपुन संविण तरेव जे दिट्ठा ।। वृ-तत्र एकोऽनेक प्रतिपादनार्थमाह-दिठा एक एकं पश्यतीति प्रथमो भङ्ग १, एकोऽनेकान् २, अनेके एकं ३, अनेके अनेकान्४ । तत्रयेदृष्टास्तेसंविग्नाभवेयुरसंविग्नावासर्वथापरिष्ठापना कर्तव्या। अन्यथा प्रवचनोपघातसंभवात् ।सम्प्रति विशेष प्रतिपादनार्थमाह[भा.३२९७] . वीइकंतेभिन्ने नियट्टेसोऊणपंचविपयाई ।
मिच्छत्त अन्नपंथेणकड्डणाज्झामणाजंच ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org