________________
३०८
व्यवहार-छेदसूत्रम् -२-७/१८० वृ- व्यतिक्रान्तं व्यपगतजीवमिति भावः । भिन्नंश्चादिभिर्विकीर्णं कुथितमकुथितं वा तस्मिन् व्यतिक्रान्ते भिन्ने उपलक्षणमेतत् । अभिन्नेवा श्रुते निवृत्त्य यथोक्तविधिना तत्परिष्ठापयेत् । यदि पुनः श्रुत्वाएकमपिपदंगच्छतितदाआज्ञादीनि पञ्चापिपदानितस्यप्रसजन्ति, न केवलमाज्ञादीनिपञ्चपदानि किन्त्वन्यान्यपि मिथ्यात्वादीनि प्रसजन्ति । तद्यथा श्रुत्वा यदि परिष्ठापना भयादन्यपथेन उन्मार्गेणवा अन्यथा ग्रामाभिमुखं व्रजति तदा न स यथा वादकारीति तस्य मिथ्यात्वं, कड्डणत्ति गृहस्थाद्याकर्षणे यत्प्रायश्चित्तं तदपि प्राप्नोति । तथा झामणेत्तिध्यामनं अग्निकायेन यदि तस्य कत्लेवरस्य क्रियते तदा ध्यामननिष्पन्नमपि प्रान्तस्थ प्रायश्चित्तमापद्यते । यच्चान्यत्तदपि प्राप्नोति । किं तदिति चेत् यावन्तः प्राणा विमूच्छतितावन्तो विराध्यन्ते ।यावन्तश्चागन्तुकाःप्राणविराधनामाप्नुवन्तितत्सर्वमपरिठापयन् प्राप्नोति । अथवा श्रुत्वा पदमात्रातिक्रमेऽपि पञ्चापि पदानि प्राप्नोति । कानि तानीत्यत आह मिथ्यात्वमयथावादकारित्वात्, अन्यपथेन व्रजनेतन्निमित्तंप्रायश्चित्तं २ गृहस्थादिभिःकर्षणंतन्निष्पन्नं ३ अग्निकायेनदहनेत तुकं ४ यच्चान्यत्समुर्छितागन्तुकप्राणजाति विराधना, जंतदपि५ । [भा.३२९८] तंजीवातिकंतंभिन्नंकुहितेयरंवसोऊणं ।
एगपयंपिनियत्तेगुरुगामगमादिवा ।। वृ-तत्कलेवरंजीवातिक्रान्तंव्यतिक्रान्तमुच्यते; । भिन्नंश्वादिभिर्विकीर्णं तच्च कुथितमकुथितंवा उपलक्षणमेतत् अभिन्नं वा श्रुत्वा एकपदमपिन गच्छति किन्तु निवर्तते । अन्यथा एकपदातिक्रमेऽपि प्रायश्चित्तं चत्वारो गुरुकाः । उन्मार्गादौ वा प्रत्येकं प्रायश्चित्तं चत्वारो गुरुकाः । [भा.३२९९] आणादी पंचपदे नियत्तणे पावएइमे।
अन्नोमिच्छत्तादीवपदे कमविक्खेवावजे पंच ।। वृ-न केवलमनिवर्त्तने प्रायश्चित्तं किन्त्वाज्ञादीनि पञ्च पदानि प्राप्नोति । तद्यथा आज्ञा १ नवस्था २ मिथ्यात्व ३ मात्मविराधना ४ संयमविराधना ५ च । न केवलममूनि पदानि किन्त्वमून्यपि मिथ्यात्वादीनि पदान्यन्यानि प्राप्नोति । तानिच प्रागेव विभावितानि अथवा पञ्चापि पदानि प्राप्नोति इत्युक्तं । तत्र तान्येव पञ्चपदानि द्वारगाथया दर्शयति-क्रमविक्षेपात्पादविक्षेपाद्यानि पञ्चपदानि मिथ्यात्वादीनि मिथ्यात्वमन्यपथेन प्रव्रजनं २ गृहस्थादिभिराकर्षणं ३ अग्निकायेन दहनं ४ यच्चान्यत्संमूर्छितागन्तुकप्राणजातिविराधनमितितानिप्राप्नोतितदेवंपञ्चपदानितस्यव्याख्यानं द्विधा कृतंसम्प्रतिकर्षणपदं यच्चेति पदंचव्याख्यानयति । [भा.३३००] गोणादिजत्तिया लोय पाणजादीउतत्थ मुच्छति ।
आगंतुगावपाणाजं पावेते तयं पावे ।। वृ-गवादयो यत्समाकर्षयन्तियावन्तो वा प्राणजातयस्तत्रकलेवरे मूर्च्छन्ति । आगन्तुका वा प्राण यत्प्राप्नुवन्ति तदेतत्सर्वंसोऽनिवर्तमानः प्राप्नोतिशेषपदानि सुगमानीतिकृत्वा न व्याख्यातानि । [भा.३२०१] । दुटुंवासोउंवाअव्वावन्नं विगिंचए विहिना ।
वावन्ने परलिंगंउवहीनातो अनातोवा ।। वृ- पथि कालगतं दृष्ट्रा यदि कालगत इति अन्यतः श्रुत्वा यदि तत्कलेवरमव्यापन्नमविभिन्नमित्यर्थस्ततः पूर्वोक्तेन विधिना विवेचयेत् । अथ स एकाकी ततः परिष्ठापयितुं न शक्नोति यदि वा शक्नोति परं बहवो मृतास्ततः परलिङ्गं कृत्वा व्रजति । अथ तत् व्यापन्नं तदा तस्मिन्परलिङ्ग
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org