________________
३०४
व्यवहार-छेदसूत्रम्-२-७/१८० [भा.३२७७] पंचण्ह दोण्हिहारा भयणाआरेणपालहारेसु ।
तेचेवयकुसपडिमा नयंतिहारावहारोवा ।। वृ- यदि सप्तानामधस्तात् षट् भवन्ति तदा त्रयो विश्रम्य द्वौ द्वौ भूत्वा वहन्ति, एको वसतिपाल एकस्तृणानिमात्रकंच गृह्णातिपञ्चानां विधिंसाक्षादाह-पञ्चानांसाधूनांसंभवे द्वौ हारौ वहतइत्यर्थः । तृतीयः कुशादिनयति, चतुर्थोवसतिपालः पञ्चमः कालगतः पञ्चानामारतोयेचतुःप्रभृतयस्तेषांवसति रक्षणे वहने च विकल्पना, किमुक्तं भवति, यथा संभवमशून्यां वसतिं कृत्वा शय्यातरस्य वा निवेद्य शून्यामपि कृत्वा यथाशक्नुवन्ति, तथा परिठापयन्ति, तथा चाह, तएव हरा मृतवाहकाः कुशप्रतिमा नयन्ति, इयमत्र भावना शय्यातरस्य वसति निवेदने कृते विश्रम्य विश्रम्य वहंति, यस्तु विश्राम्यति सकुशादिनयतीति । अथवा एकएव यःसमर्थःसहरोभवेत्सवहतीतिभावः । [भा.३२७८] एक्को वदो व उवहिरत्तिं वेहा सदियअसुणंमि ।
एक्कस्स यतहचेवाछट्टणे गुरुगायआणादी ।। वृ-यदित्रयः साधवो भवेयुस्तदा एकः कालगतो ये च द्वौ तौ रात्रावुपधिं विहायसि कृत्वा एकौ द्वौ वा वहतो, अथ दिवा परिष्ठाप्यते तदा एकस्य मोचनेन शय्यातरभालनेन वा अशून्ये उपाश्रये कृते सति द्वाभ्यामेकेन वा उड्डवा परिष्ठापयितव्यः । एकस्यापि परिष्ठापने विधिः तथैव द्रष्टव्यो यथा द्वयोरनन्तर मुक्तः । किमुक्तं भवति ? रात्रावुपधिं विहायसि कृत्वा परिष्ठापयति । दिने शय्यातरभालनेन वसतिमशून्यां कृत्वा परिष्ठापयेत् ।यद्येकद्वित्रिप्रभृतयः स्तोका वयं कथं वीक्ष्याम इति विचिन्त्य न परिष्ठापयन्ति । किन्तुत्यक्त्वा गच्छन्ति तदा तेषां प्रायश्चित्तं चत्वारो गुरुकाः न केवलं प्रायश्चित्तमेव किन्त्वाज्ञादयश्च दोषास्तन्निमित्तमपितेषां प्रायश्चित्तमितिभावः । इमे चान्ये दोषाः । [भा.३२७९] गिहिगोणमल्लराउल निवेयणापाणकट्टणुड्डाहो ।
छक्कायाण विराधनज्झावणसुक्खेय वावन्ने ।। वृ-साधूनामभावेगृहिणस्तंत्यजन्तियदिवागावौबलीवर्दीयोक्त्रयित्वा ताभ्यांगृहस्थाः कर्षयन्ति । अथवा मल्लैः परित्याजयन्ति यदिवा गृहस्थाराजकुले निवेदयन्ति । तत्रपाणैराकर्षणेप्रवचनस्योड्डाहः । यथाप्राप्तमीदृशेनधर्मेणयत्रेशीअवस्थाप्राप्यते, एतेप्रवचनविराधनाविरुपादोषाइयंसंयमविराधना असंयतैर्नीयमानैः षट्कायविराधना, ध्यामनादहनं तस्य कलेवरस्य गृहस्थैः क्रियते । ततस्तत्रापि षट्कायविराधना तथा व्यापन्ने कुथिते कृमिजालसंसक्तेशुष्केशोषमुपगते द्वीन्द्रिय विराधना[भा.३२८०] तम्हा उवहितं वोढुं जेजई पच्चला नयंति ।
दोवि निद्दोवेसद्दीवे ठावए निसिं ।। वृ-यस्मादेतेअनन्तरोदिता दोषास्तस्मात्स्तोकैरपिपरिष्ठापयितव्यं । तत्रविधिः प्रागुक्तएवं यथा यदिचत्वारस्तदा एको वसतिपालः शेषास्त्रयो विश्रम्य विश्रम्य तत्कलेवरं वहन्ति । यस्तुविश्राम्यतिस तृणानि मात्रकंच वहति । अत्र योजना यदि वा द्वौ तदा यदि रात्रौ निर्भयंतर्हि निद्दोच्चे निर्भये ये यतय उपधिंकलेवरंवोढुंप्रत्यलाः समर्थास्तेद्वावपिनयतः उपधिंतच्चकलेवरंनयन्तीत्यर्थः । नीत्वाचकलेवरं स्थगयित्वा परिष्ठापयन्ति । अथबहिरुपकरणस्तेन भयंतदारात्रावुपकरणंविहायसि विलम्ब्य द्वारंबध्वा परिष्ठाप्य प्रत्यागच्छन्ति । यदि वा सद्दोच्चे समये रात्रौ तत्कलेवरं स्थापयन्ति स्थापयित्वा बन्धनच्छेदनजागरणादिकांयतनांकुर्वन्तिततो दिवसे यदिशक्नुवन्ति । तदा उपकरणंगृहीत्वापरिठापयंति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org