________________
उद्देशकः-७, मूल- १८०, [भा. ३२७२] क्षेत्रनिरुद्धक्षेत्रसीमासुचनलभ्यतेपरिष्ठापयितुंकुतइत्याहः-रायभएवाअदेंतसीमाए ।यदिक्षेत्रसीमायां परिष्ठाप्यतेतदा येषांकुटुम्बिनांसासीमा तेराजकुलेगृह्यन्ते । यथायुष्माभिरयंमारितः । ततः सीमायां राजभयेन वाशब्दः समुच्चये अददत्सुकौटुम्बिकेषुतस्य ग्रामस्य यो भोजिको महत्तरः सपृच्छयते यथा क्षेत्रसीमायां वयं मृतकं परिष्ठापयाम आदिशब्दात् यदि सब्रूयात् आयुक्तो जानाति नाहमिति ततस्तं पृच्छतदासपृच्छ्यते । यदिसोऽनुजानातिततःसुन्दरमथनानुजानातितदाराजपथेपरिष्ठाप्यते । अथवा द्वयोमियोर्मध्ये सीमायांस राजावग्रहइति कृत्वा । अधुनाश्मशानद्वारमाह[भा.३२७३] असती उसीयाणे संभणअन्नत्थअपरिभोगंमि ।
असती अनुसठ्ठादीनंतगअंताइइयरेवा ।। वृ-राजपथस्यग्रामद्वयमध्यस्यवाकथमप्यभावेसीयाणेश्मशाने परिष्ठाप्यते ।अथश्मशानपालकः श्मशानद्वारे स्थितो निरुणद्धि यथा यत् दातव्यं तत् दत्वा श्मशानमभिगच्छथ तदा अन्यत्र अपरिभोगे यत्रानाथमृतकानि परिष्ठाप्यन्तेदान्ते वा तत्र परिष्ठापयन्ति । अथ ताहक स्थानं न विद्यते तदा तस्य असत्यभावेतस्यश्मशानपालकस्यअनुशिष्टिरनुशाशनमादिशब्दात्धर्मकथा चक्रियते ।अथ तथापि नददातितर्हिसेतस्य मृत्यस्ययानिनंतिगानिअन्तानि प्रान्तानितस्मैदीयन्ते । अथतानिनेच्छतितर्हि इतराणिनवानि दीयन्ते । कथंभूतानीत्यत आह[भा.३२७४] अदंसाइय निच्छंतेसाहारणगमनदारमुत्तूणं ।
सतिलंभमुवारुहणंसव्वे व विगिचणालंभे ।।। वृ- अदशानि दशारहितानि दीयन्ते । अथ तानि नेच्छति तर्हि साधारणं वचनं भण्यते-यथा यं कालगतो अवतारितस्तिष्ठतुवयं ग्रामंप्रविश्यमार्गयामोयदिलभ्यामहेदास्यामोनोचेत्तर्हितवायत्तमिदं मृतकमिति एवं साधारणं वचनमुक्त्वा तत्केवलं श्मशानद्वारे अवतार्य ग्राममध्ये गमनं कुर्वन्ति । सति लंभेत्यादि यदि लब्धानिसदशान्ति वस्त्राणि ततः प्रत्यागत्यदत्वा परिष्ठापयन्ति । अथन लब्धानि तदा राजकुले उपारोहणं चटनं चटित्वा निवेद्यते यथा युष्मदीयः शमशानपालकः श्मशाने व्रतिनं कालगतं मोक्तुंन ददाति, साधवोहि निःकिञ्चनाःसन्नस्मभ्यंयाचते । एवंनिवेद्यतस्यपुरुषमानीयपरिष्ठापयन्ति। एतेन यदधस्तान्द्वारगाथायांव्यवहारइत्युक्तंतद्भावितम् । अथराजकुलंब्रूयात्श्मशानपालस्यैतदायत्तं ततोयत्स ब्रूते तत्कर्तव्यम् । एवं राजकुले व्यवहारस्यालाभे सैव विवेचना । किमुक्तंभवति पुनस्तत्रन गम्यते । [भा.३२७५] सीयाणस्सवि असती अलंभमाणे उवरिकायाणं । .
निसिरंताजयणाएधम्मादिपदेसनिस्साए ।। वृ- अथ श्मशानपालकः श्मशानद्वारे मृतकस्य स्थापनं न ददाति तदा श्मशानस्याभावे श्मशाने द्वारे च स्थापयितुमलभ्यमाने अस्थण्डिलेऽपि कायानां हरति । कायादीनामुपरियतनया धर्मादिप्रदेशनिश्रयाधर्मास्तिकायादिप्रदेशेध्विदंपरिष्ठापयाम इतिकल्पनया निःसृजंतः परिठापयन्तः शुद्धाः । [भा.३२७६] एस सत्तण्हमज्झाया ततो वाजे परेणय । .
हट्ठासत्तण्हथोवाउतेसिंवुच्छमिजो विही ।। वृ- एषा अनन्तरोदितामर्यादाविधिः सप्तानां तेभ्यो वासप्तभ्यः परतोयेऽष्टप्रभृतयः तेषां द्रष्टव्यो ये तुसप्तानामधस्तात्स्तोकास्तेषां यो विधिस्तं वक्ष्ये प्रतिज्ञातमेव करोति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org