________________
उद्देशक : - ७, मूल- १८०, [भा. ३२६१]
[भा. ३२६१]
३०१
असतीए सुक्किलाणं दिनकालगयं निसिं विवेचंति । परिहारियं च पच्छा कडादि कोडीदुगेणं वा ।।
वृ- अथ दिवसे कालगतः परं शुक्लानि वस्त्राणिन विद्यते तर्हि शुक्लानां वस्त्राणामभावे दिनकालगते बन्धनादियतना विषयं कृत्वा निशिरात्रौ विवेचंति परिष्ठायन्ति । अथ रात्रौ पूर्वोक्त कारणैव्र्व्याधातस्तर्हि यदन्यत एवमेव याचने शुक्कं वस्त्रं न लभ्यते । तदा पश्चात्कृतादिषु प्रातिहारिकं शुल्लं वस्त्रं याच्यते । अथ तदपि न लभ्यते तर्हि कोटीद्विकेनाप्युत्पादयेत् । किमुक्तं भवति ? पूर्वं विशोधिकोट्यामृग्यतेतदभावे अविशोधिकोट्यापीति । [भा. ३२६२]
असती नीनेउ निसिं ठवेतु सागारिथंडिलं पेहे । थंडिलावाधायंमिवि, जयणा एसेव कायव्वा ।।
वृ - कोटीद्विक प्रकारेणापि शुक्लवस्त्राणामभावे निशि रात्रौ परिष्ठापयन्ति । तत्र सागारिकं शय्यातरं कालगतस्य समीपे स्थापयित्वा स्वयं साधवः स्थण्डिलं तथाविधं प्रत्युपेक्षन्ते । अथ स्थण्डिलव्याघातः तथा एषैवानन्तरोदिता यतना कर्तव्या रात्रिद्वारं गतमथ दिग्द्वारमाहमहल्लपुरगामे वा दिसा वाडग साधीतो । इहरादुव्विभागाउ कुग्गामे सुविभाविया ।।
[भा. ३२६३]
बृ- महानगरस्य महाग्रामस्य वा महत्वेन दिग्विभागो दुःखेन विभाव्यते । तत् उपाश्रयात् वाटकात् साहेर्वा दिग्विभागः परिभावनीयः । इतरथा दुर्विभागा भवेयुः कुग्रामे तु सुविभाव्यादिशस्ताः पुनरिमादिशः । [भा. ३२६४ ]
दिशा अवर दक्खिणा य अवरा य दक्खिणा पुव्वा । अवरुत्तरा य पुव्वा उत्तरपुव्वुत्तरा चेव ।।
वृ- दिक् प्रथमतोऽपरदक्षिणा नैकृती निरीक्षणीया तदभावे दक्षिण तस्या अभावे अपरा पश्चिमा तस्याप्यभावे दक्षिणपूर्वा आग्नेयी इत्यर्थः । तस्या अभावे अपरोत्तरा वायवीति भावः । तस्या अलाभे पूर्वा तस्या अप्यभावे उत्तरपूर्वा । सम्प्रति प्रथमायां दिशि सत्यां शेषदिक्षु परिष्ठापने दोषमाहसमाही य भत्तपाने उवगरणे ज्झायमेव कलहो उ ।
[भा. ३२६५ ]
भेद गेलणं वा चरमा पुन कड्ढते अनं ।।
वृ- प्रथमायां अपरदक्षिणायां परिष्ठापने प्रचुरान्नपानलाभतः समाधिरुपजायते । तस्यां सत्यां द्वितीयस्यां दक्षिणायां परिष्ठापने अभक्तपानं भक्तपानालाभः तृतीयस्यामनुपकरणमुपधेरभावः । चतुर्थ्या दक्षिणपूर्वस्यां स्वाध्यायभावः । पञ्चम्यामपरोत्तरस्यां कलहः । षष्ट्यां पूर्वस्यां गच्छभेदः । सप्तम्यामुत्तरस्यां ग्लानत्वं चरमा अष्टमी पूर्वोत्तराकृतमृतकपरिष्ठापना अन्यत् मृतकं कर्षयति मरणमापादयतीत्यर्थः । एतदेवस्पष्टतरमाह
[भा. ३२६६ ]
उरण पाणपढमा बितियाए भत्तपान न लभन्ति । तत्तियाए उवहिमादि नत्थि चउत्थीए सज्झातो ॥ पंचमियाए असंखड छट्टीए गणस्स भेयणं नियमा । सत्तमिया गेलणं मरणं पुन अट्टमीबेंति ।।
[भा. ३२६७ ]
वृ- गाथाद्वयमपि व्याख्यानार्थत्वात्सुगमम् । नवरं पउरणपाणपढमा इत्यत्र प्राकृतत्वात् सप्तम्या
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org