________________
२७
उद्देशक :-४, मूल- १०४, [भा. १८३२]
साहारणंतुकेसिंवोच्छंदुविहंचपच्छकडं ।। वृ- वर्षासु बहनामाचार्याणां परस्परोपसम्पदा समाप्तकल्पानां, वर्षास समाप्तकल्प ऊना असमाप्तकल्पाः, एगदुगपिंडियाणंतिसंप्राप्त्याप्येककाःसन्तः पिण्डिताएकपिण्डिताः अथवा द्विकेन वर्गद्वयेन एक एकाकि एकः षड्वर्गो, यदि वा एको द्विवर्ग एकः पञ्चवर्ग इत्यादिरुपेण पिण्डिता द्विकपिण्डितास्तेवामेकद्विकपिण्डितानाम,अपिशब्दा त्रिकचतुष्कादिपिण्डितानांवावग्रह आभवति, नशेषाणामसमाप्तकल्पस्थितानां,तथासाधारणंशैक्ष्यं वक्ष्ये । साधारणः (णे)शैक्षोयस्याभवति तस्य तंवक्ष्ये । तथाद्विविधंच गृहस्थसारुपिकभेदतोद्विप्रकारंचपश्चात्कृतमुपरिगणावच्छेदकपृथक्त्वसूत्रे वक्ष्यामि । तत्र साधारणंशैक्षं वक्तुमाह- . [भा.१८३३] अक्खेत्तेजम्मुवट्टितो, खेत्तेवा समट्ठियाणसाहारे ।
वायंतिय ववहारे, कयंमिजोजस्सुवट्ठाइ ।। वृ- अक्षेत्रेस्नानादिप्रयोजनतः क्वाप्येकत्र मिलितानां यो यस्योपतिष्ठति शैक्षः, स तस्याभवति । अथवा समकमेककालं ये स्थिताः पृथक् पृथक् समाप्तकल्पास्तेषां समकस्थितानां तत्क्षेत्रं साधारणं, तस्मिन् साधारण क्षेत्रे समकस्थितानाम्, अथवा पश्चादागता अप्येवं व्यवस्थां कृत्वा प्रविष्टा यद् यस्योपतिष्ठति तत् तस्याभवतीति तत एवं वाचन्तिके व्यवाहारे व्यवहारे कृते, यो यस्योपतिष्ठति, स तस्याभवति ।। [भा.१८३४] साहारणट्ठियाणंसेहे पुच्छंतुवस्सएजोउ ।
दुरत्थं पिहु निययं,साहतिउतस्समासगुरु ।। वृ- विचारादिविनिर्गं साधुं दृष्ट्वा कोऽपि शैक्षकः पृच्छति कुत्र साधूनां वसतय इति, एवं साधारणस्थितानां साधारणक्षेत्रावस्थितानामुपाश्रयान् पृच्छति शैक्षे यो निजकमात्मीयमुपाश्रयं दूरस्थम्, अपिशब्दात्प्रत्यासनंवा साधयति कथयति,तस्यहुनिश्चितंप्रायश्चितंमासगुरुः ।।
कथं पुनः कथनीयमित्याह[भा.१८३५] सव्वे उद्दिसियव्या, अह पुच्छइ कयरो एत्थ आयरितो ।
बहुस्सुय तवस्सिपव्वायगोयतत्थ वितहेव ।। वृ-सर्वे यथाक्रममुपाश्रया उद्देष्टव्या यथा अमुकस्याचार्यस्योपाश्रयोऽमुकप्रदेशे, अमुकस्यामुके इति, एवं कथिते यत्र याति तेषामाभवति । अथ स पृच्छेत् कतरोऽत्राचार्यो बहुश्रुतो वा तपस्वी वा प्रव्राजको वा, तत्रापितस्यामपि पृच्छायांतथैव कथनीयमन्यथाकथने मासगुरुः ।। [भा.१८३६] सव्वे सुयत्थाय बहुस्सुया वा, पव्वावगा आयरिया पहाणा ।
एवंतुवुत्तेसमुवेतिजस्स, सिढे विसेस चउरोय किण्हा ।। वृ-अथसर्वे श्रुतार्थाः,सर्वेबहुश्रुताः,सर्वेचप्रव्राजकाः,सर्वेचाचार्याः प्रधानाःततस्तथैव यथाभावं कथनीयाः । एवं तूक्ते यस्य समीपेसमुपैति, तस्याभवति; अथात्मीयानांबहुतरगुणोकीर्तनतोऽन्येषां बहुतरनिन्दनेन रागद्वेषाकुलतया विशेषं कथयति, ततः शिष्टे विशेषे तस्य विशेषकथकस्य प्रायश्चित्तं चत्वारोमासाः कुत्स्नाः परिपूर्णकागुरुका इत्यर्थः । अथसर्वेषां मिलितानांसशैक्षःसमागतएवंब्रूयात्. [भा.१८३७] धम्मभिच्छामिसोउंजेपव्वइस्सामिरोइए। .
कहणालद्धितोऽहीणोजो पढमंसोउसाहति ।।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org