________________
२९६
व्यवहार-छेदसूत्रम् -२-७/१७७ [भा.३२३२]
उम्मायंचलभेजा रोगायकंचपाउणेदीहं ।
तित्थयरभासितातो भस्सइसो संजमातो वा । [भा.३२३३] इहलोए फलमेयं परलोए फलंन देति विजातो ।
____ आसादनासुयस्स कुव्वइदीहंतुसंसारं ।। वृ- उन्मादं वा लभते रोगातकंच दीर्धं प्राप्नुयात् । तीर्थकरभाषिताद्वा संयमाद्भश्यति । इहलोके विद्या अङ्गश्रुतस्कन्धादि लक्षणाः फलंमोक्षलक्षणंनददतिन प्रयच्छतिनकेवलंफलदानाभावः किन्तु श्रुतस्याशातना दीर्धसंसारं करोति । तदेवं फलतआशातनाभिहिता । साम्प्रतमनाचारंफलत आह[भा.३२३४] नाणायारो विराहितोदसणयारो वि तहा चरितं च ।
चरणविराधनयाए मुक्खाभावो मुणेयव्यो ।। वृ-अस्वाध्यायेस्वाध्यायंकुर्वताज्ञानाचारो विराधितस्तद्विराधनायांदर्शनाचारश्चारित्रंचविराधितं । चरणविराधनतायां मोक्षाभावः ।अत्रैवापवादमाह[भा.३२३५] बितियागाढेसागारियादिकालगय असतिबुच्छए ।
एएहिंकारणेहिंजयणाएकप्पएकाउं ।। मू. (१७८) तिवासपरियाएसमणे निगंथेतीसंवास परियाएसमणीए निगंथीएकप्पइ उवज्झाय त्ताएउद्दिसित्तए ।।
मू. (१७९) पंचवास परियाएसमणेसट्ठिवाससमणीए निगंथीएकप्पइ आयरिय उवज्झायत्ताए उद्दिसित्तए ।। [भा.३२३६] संगहमादीनहाए वायणं देति अन्नमन्नस्स।
अयमवियसंगहो च्चियदुविहदिसा सुत्तसंबंधो ।। वृ-पूर्वसूत्रेअन्योन्यस्यवाचनांददातिसंग्रहादीनामयअयमपिचसूत्रेणाभिधीयमानेद्विविधदिशा आचार्यदिशा उपाध्यायदिशा च सङ्ग्रह एव ततः संग्रहप्रस्तावादधिकृतसूत्रस्योपन्यासः । एष सूत्रसम्बन्धः । अनेन सम्बन्धेनायातस्यास्य व्याख्यात्रिवर्षपर्याय श्रमणो निर्ग्रन्थस्त्रिंशद्वर्षपर्यायाः श्रमण्याः कल्पते उपाध्यायतया उद्देष्टुं पञ्चवर्षपर्यायः श्रमणो निर्ग्रन्थः । षष्टिवर्षपर्यायाः श्रमण्या निर्ग्रन्थ्याः कल्पते ।आचार्यतयाउपाध्यायतयावाउद्देष्टुमितिएषसूत्राक्षरार्थः ।सम्प्रतिभाष्यविस्तरः[भा.३२३७] तइयंमिउउद्देसे दिसासुजोगणहरोसमक्खाओ ।
सोचेवय होइइहं परियातो वणितो नवरं ।। वृ- तृतीये उद्देशे दिक्षु आचार्योपाध्यायप्रवर्तिस्थविरगणावच्छेदिरुपासु यो गणधर आचार्य उपाध्यायो वासमाख्यातः स एव इहापिभवतिज्ञातव्यः । नवरमिह पर्यायोऽधिको वर्णितः । [भा.३२३८] तेवरिसोतीसियाएजम्मण चत्ताए कप्पतिउवज्झे ।
बितियाएसट्ठिसयरीय जम्मणपणवासआयरितो ।। वृ-त्रिवर्षस्त्रिवर्षपर्याय उपाध्यायः कल्पते त्रिंशत्कायास्त्रिंशद्वर्षपर्याया जम्नना जन्मपर्यायेण जघन्यतश्चत्वारिंशद्वर्षपर्याया उत्कर्षत देशोनपूर्वकोटिकायाश्चत्वारिंशत्कथं स्यादिति चेदुच्यते । दशवर्षजातायाः प्रव्रज्या प्रतिपत्तिस्त्रिंशद्वर्षाणि व्रतपर्याय एवं चत्वारिंशत्तथा द्वितीयस्याः श्रमणा निर्ग्रन्थ्याः षष्टिवर्षव्रतपर्यायाजन्मतोजधन्यतःसप्ततिवर्षप्रमाणायाः पञ्चवर्षपर्याय आचार्यः कल्पते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org