________________
उद्देशकः-७, मूल - १७९, [भा. ३२३८]
२९७ उत्कर्षतो देशोनपूर्वकोटिकाया जन्मतः सप्तभिर्वर्षाणि कथं भवतीति चेदुच्यते-दशवर्षपर्यायाः प्रव्रज्याप्रतिपत्तिः प्रव्रजितायाःषष्टि वर्षाणीति । [भा.३२३९] गीया गीतावुढा अवुहाजावतीसपरियागा।
- अरिहतितिसंगहंसा दुसंगहंवाभयपरेणं ।। वृ- गीता वा गीतार्था वा भवतु अगीता वा अगीतार्था वा भवतु तथा वृद्धा वा भवतु अवृद्धा वा यावत् त्रिंशद्वर्षपर्याया तावनियमात्रिन्संग्रहं त्रयाणामाचार्योपाध्याय प्रवृत्तिनीनां संग्रहमर्हति दुसंगहं भयवरेणं-त्रिंशत्वर्षपर्यायात्परतोभजनाविकल्पनात्रिसंग्रहंवा उपाध्यायस्य प्रवर्तिन्यावाअभावतः। [भा.३२४०] वयपरिनयायगीया बहुपरिवाराय निध्वियाराय ।
होजउअनुवज्जाया अप्पवत्तिणिया विजासठी ।। वृ-यावयसा परिणतागीतार्थाबहुपरिवारा निर्विकाराचसायावत्षष्ठिस्तावदनुपाध्यायीवाभवेद् प्रवर्तिनी वा एवं भवति द्विसंग्रहिका। [भा.३२४१] एमेव अनायरिया थेरी गणिणीव होज इयरीय ।
कालगओसणा एव दिसाए धारेंतिपुव्वदिसं ।। वृ-षष्टिवर्षेभ्यः परतोगणिनीप्रवर्तिनी इतरा वा अप्रवर्तिनीस्थविरा अनाचार्याभवेत्कथमित्याहकालगतोसन्नाएवेत्यादिकालगतायामवसन्नायां दिशि आचार्यलक्षणायांषष्टि वर्षेभ्यः परतोंवर्तमाना आर्यिका धारयन्तिपूर्व दिशमेवमनाचार्याभवति । किं कारणंसंयतीनामवश्यं संग्रहंइष्यतेतत आह[भा.३२४२] बहुपञ्चावाय अज्जाउनियमा पुन संगहे अपरिभूया ।
संगहिया पुन अजा थिरथावर संजमा होइ ।। वृ- आर्या पुनर्बहुप्रत्यवाया ततोऽसंग्रहे सति नियमात् परिभूता भवति पराभवस्थानमुपजायते । संगृहीता पुनरार्या स्थिरस्थावरसंयमाभवति । ततः संग्रह इष्यते । के अपाया इत्याह[भा.३२४३] पेसी अइया दीया जे पुव्वमुद्दाहया अवायाओ।
तेसव्वे वत्तव्वा दुसंगहंवणयंतेन ।। वृ-ये पूर्वंकल्पाध्ययने द्विसंग्रहंवर्णयता पेसी आर्यिका आदिशब्दात् कुलपुत्रभोजिकादिपरिग्रह इत्यादिका ऊदाहृता अपायास्ते सर्वऽत्रापि वक्तव्यास्ततो बलपायदर्शनतः संग्रहो मन्यते । तदेव द्रढयति। [भा.३२४४] अजाय विउलखंधा लतावाएणा कंपते ।
जलेवा अबंधणा नावा उवमा एस असंगहे ।। वृ- अजात विपुलस्कन्धा यथा वातेन लता कम्पते जले वा यथा अबन्धना बन्धनरहिता नौरेषा असंग्रहे उपमाऽर्याप्यसंगृहीतासती बहुप्रत्यवायवातोत्कलिकाभिरितस्ततः संयमात्कम्यतेइत्यर्थः । [भा.३२४५] दिटुंतोगुठ्विणीए उकप्पट्टगबोधिए हि कायव्यो ।
गभंते रक्खंतीसमत्थंखुड्डए अगडे ।। वृ- अत्रलोके दृष्टान्तो गुर्विण्याः कर्तव्यो लोकोत्तरे कल्पस्थकबोधिकैः क्षुल्लकाचौरैः तत्र गर्भस्थ पुत्रेस्वगोत्रजादयस्तारक्षन्तिसएषपुत्रप्रभावः, ।अवटेगतेचौरेक्षुल्लकस्यतन्मारणायसामत्थं (सामर्थ्य) पर्यालोचनं सोप्येष पुरुषस्य प्रभावस्तत्र प्रथमतो गुर्विणीदृष्टान्तं विभावयिषुस्तावदिदमाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org