________________
उद्देशकः-७, मूल - १७७, [भा. ३२२५]
२९५ विजासाहणवेगुणधम्मया एयमाकुणसु ।।।। वृ- अस्वाध्यायिके पठनश्रुतज्ञानस्याभक्तिविराधनाकृता भवति, तद्विराधनायां दर्शनविराधना चारित्रविराधनाचतभावेमोक्षाभावः ।तथा लोकविरुद्धमिदंयथात्मनो अस्वाध्यायिकेपठनंतथाहिलौकिका अपिव्रणेआर्तवेच परिगलतिपरिवेषणंदेवतार्चनादिकंवा (न) कुर्वन्ति । तथाप्रमत्तीभूतस्य प्रान्तदेवतया च्छलना स्यात्तथा विद्या उपचारमन्त्रेण साध्यमाना साधनवैगुण्यधर्मतया न सिध्यति । तथा श्रुतज्ञानमपितस्मान्मैवं कार्षीः । अत्र परावकाशमाह[भा.३२२६] चोएइजइएवं सोणियमादीहिं होइसज्झातो।
तोभरितोच्चियदेहो एएसिं किंहनुकायव्वं ।। वृ- परश्चोदयति यद्येवमुक्तप्रकारेणास्वाध्यायो भवति तत एतेषांशोणितादीनां देहो भृत इति तत्र कथंतुकर्तव्यम् । तस्मिन्सति कथं स्वाध्यायः ।अत्रसूरिराह[भा.३२२७] कामंभरितो तेसिंदंतादी अवजुया तह विवज्जा ।
अनवजुयाउअवज्जा लोएतह उत्तरेचेव ।। वृ-कामं मन्यामहे एतत्तेषां शोणितादीनांभृतो देहस्तथापि ये दन्तादयोऽवयुताः पृथग्भूतास्तेच वावय॑नीयाः ।येत्वनवयुताःअपृथग्भूतालोकेउत्तरेचअवाअपरिहर्तव्याः । एतदेवभावयति[भा.३२२८] अब्भंतर मललित्तोकुणतिदेवाणमच्चणंलोए ।
बाहिर मलालित्तो पुनन कुणइअवनेइचततोणं ।। वृ-अभ्यन्तरमललिप्तोऽपिदेवानामर्चनं लोके करोति ।बाह्यमललिप्तः पुनर्न करोतिअपनयतिवा मलंततः शरीरादेवमत्रापिभावनीयम् । [भा.३२२९] आउट्टियावराहं सन्निहिया नखमए जहापडिमा ।
इय परलोएदंडोपमत्त छलणा इह सियाउ ।। वृ- उपत्यकृतमपराधंसन्निहितासन्निहित प्रातिहार्या प्रतिमा न शाम्यति । इति एवममुना प्रकारेण श्रुतज्ञानमप्युपेत्य कृतमपराधं न क्षमते । तत्र परं लोके दुर्गतिप्रपातो दंड इहलोके प्रान्तदेवता छलना स्यात् । [भा.३२३०] - रागादोसा मोहासज्झाएजो करेइसज्झायं । ।
आसायणावकासे को वाणितो अनायारो ।। वृ-रागात् द्वेषात् मोहाद्वायोऽस्वाध्याये स्वाध्यायं करोति, से तस्य का कीशी फलत आशातना को वा कीदृशाः फलद्वारेणभणितोऽनाचारः । तत्ररागद्वेषमोहात्व्याख्यानयति[भा.३२३१] गणिसद्दमाइमहितो रागदोसंमिन सहते सदं ।
सव्वमसज्झायमयंपमादी होइमोहाओ ।। . वृ- गणी आचार्य आदिशब्दादुपाध्यायो गणावच्छेदकः इत्यादि परिग्रह एवमादिभिः शब्दैर्महित उत्कर्षितो योऽस्वाध्यायं करोति स रागे द्रष्यव्यो । यस्त्वन्यस्य गणिशब्दमुपाध्याय शब्दं वा न सहते, अहमपि पठित्वा गणी उपाध्यायो भविष्यामि । इति विचिंतयन्नादरपरोऽस्वाध्यायेऽपि स्वाध्यायं विदधाति, स द्वेषेऽवसातव्यः । यस्तु सर्वमस्वाध्यायमयमित्येवमादि विचिन्त्यास्वाध्याये स्वाध्यायं करोति एषभवति मोह इति ।सम्प्रत्याचार्य फलद्वारेणाशातनामाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org