________________
२९४
व्यवहार-छेदसूत्रम् -२-७/१७७ मानित्यंसर्वकालमस्वाध्यायोभवतिइतिवाचनासूत्रमुत्पन्नस्तमित्येषसम्बन्धः ।अनेनसम्बन्धेनायातस्यास्यव्याख्या-नकल्पतेनिग्रन्थानां निर्ग्रन्थीनांवात्मनःसमुत्थेअस्वाध्यायिकेस्वाध्यायंकर्तुंकिन्तु कल्पते परस्परस्य वाचनां दापयितुमन्यत्र यदि वा प्रक्षालनान्तरंगाढबन्धे प्रदत्ते सति तत्रापि स्वयमपि वाचानंदातुंकल्पते इतिवाक्यशेषः । एतदेवभाष्यकारः सप्रपञ्चमाह[भा.३२१९] आयसमुत्थमसज्झाइयंतुएगविहं होइ दुविहंवा ।
- एगविहंसमणाणंदुविहं पुन होइसमणीणं ।। वृ-आत्मनः शरीरात्समुत्थं संभूतमात्मसमुत्थमस्वाध्यायिकमेकविधं भवति द्विविधंवा तत्र यत् एकविधमर्शो भगन्दरादि विषयं तत् श्रमणानां भवति, अमणीनां पुनर्भवति द्विविधं अर्शो भगन्दरादि समुत्थमृतुसंभवंच । तत्र यतनामाह[भा.३२२०] धोयंमिय निप्पगले बंधा तिनेव होति उक्कोसा ।
परिगलमाणे जयणा दुविहम्मी होइकायव्वा ।। वृ-व्रणादौ निप्रगलेधौते उपरिक्षारप्रक्षेपः पुरस्सरं त्रयो बन्धा उत्कर्षतो भवन्ति यथापि परिगलति द्विविधेव्रणादावार्तवे च यतना वक्ष्यमाणा कर्तव्या । एतदेव सप्रपञ्चंभावयति । [भा.३२२१] समणो उवणेभगंदरे बंधेककाउवाएति ।
तह विगलेंतछारे छोढुंदोतिन्निबंधाउ ।। वृ-श्रमणो व्रणेवाभगन्दरे वा परिगलति हस्तशताबहिर्गन्वा निःप्रगलंप्रक्षाल्य चीवरे क्षारं क्षिप्त्वा उपर्यन्यत्चीवरंकृत्वाव्रणंभगन्दरंबध्नाति, ।ततएवमेकंबन्धंकृत्वावाचयति यदितथापिपरिगलत्यस्वाध्यायिकं तत उपरिक्षारं निक्षिप्य द्वितीयं बन्धं ददाति । ततो वाचयति तथाप्यतिष्ठति तृतीयमपि तृतीयमपिबन्धं प्रत्यवतारं दत्वा वाचयति । [भा.३२२२] जाहे तिन्निविभिन्ना ताहे हत्थसयबाहिराधोउं ।
बंधिउपुनोविवाएगंतुअन्नत्थव पंढति ।। व- यदा त्रयोऽपि बन्धास्तेना स्वाध्यायिकेन विभिन्ना भवन्ति तदा हस्तशताबहिर्गत्वा निप्रगलं प्रक्षाल्य पुनःक्षारं निक्षिप्योपरिचीवरेणबध्वा पुनरपि वाचयति ।अन्यत्र वागन्तुंपठन्ति । [भा.३२२३] एमेव यसमणीणंवणम्मि इयरम्मिसत्तबंधाउ ।
तहविय अठायमाणोधोऊणं अहव अन्नत्थ ।। वृ- एवमेव श्रमणीनामपिव्रणविषये यतना कर्तव्याभवति इतरस्मिन्नातवे सप्तबन्धाः पूर्वप्रकारेण भवन्ति । तथापि व्रणे इतरस्मिन् वा अतिष्ठति हस्तशताबहिः प्रक्षाल्य तथैव बन्धान् दत्वा वाचयति अन्यत्रगत्वापठन्ति । [भा.३२२४] एएसामन्नयरे असज्झाए अप्पणो उसज्झायं ।
. जो कुणइअजयणाए सो पावइआणमादीनि ।। वृ- एतेषामनन्तरोदितानामन्यस्मिन्नात्मनोऽस्वाध्यायिकेसतियःस्वाध्यायंकरोतितत्राप्ययतनया स प्राप्नोत्याज्ञादीनि तीर्थङ्कराज्ञाभङ्गादीनि दूषणानि । आदिशद्वादनवस्थादि परिग्रहः । न केवलमिमे दोषाः किंत्विदमेव ।
[भा.३२२५] सुयनाणंमि अभत्तीलोगविरुद्धं पमत्तछलणाय ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org