________________
२९३
उद्देशकः-७, मूल - १७६, [भा. ३२१३]
वृ-ततःपुनरन्यत्रगत्वा स्वाध्यायःप्रस्थापनीयः । तत्रापियदि त्रीन्वारान् कालस्योपघातः स्यात् ततएवममुना प्रकारेणसर्वसंकलनया नववारान्हतेस्वाध्यायेप्रथमायांपौरुष्यांनपठन्तिस्वाध्यायम् । [भा.३२१४] पट्टवियंमि सिलोगेघाणालोया यवज्जणिज्जाओ।
सोणियवच्चिक्काणंमुत्तपुरिसाणतहचेव ।। वृ- प्रस्थापितेस्वाध्यायेभणितेक्षुल्लकाचारकथाये श्लोके स्वाध्यायं कुर्वन्तिकुर्वद्भिश्चस्वाध्यायं शोणितस्तबकानांशोणितसूचकानांमुत्रपुरीषाणां च घ्राणालोका वर्जनीयाः । कथमित्याह[भा.३२१५] आलोगंमि चिलिमिलीगंधे अन्नत्थगंतुपगरेति ।
एसोउसज्झातोतव्विवरीतो असज्झातो ।। वृ-आलोकेशोणितादीनामन्तरा चिलिमिली क्रियते । गन्धे पुनरागच्छति अन्यत्र गत्वा स्वाध्यायं कुर्वन्ति । एषोऽनन्तरोदितः सकलदोषविनिर्मुक्तः स्वाध्याये कालः स्वाध्यायः कारणे कार्योपचारात् तद्विपरीतः प्रागुक्तदोषसंयुक्तः कालोऽस्वाध्यायः । [भा.३२१६] एएसामन्नयरेअसज्झाए जो करेइ सज्झायं ।
सो आणा अणवत्थ मिच्छत विराधनं पावे ।। वृ-एतेषामनन्तरोदितानामस्वाध्यायिकानामन्यतरस्मिन्नस्वाध्याये अस्वाध्यायिकेसतियःकरोति स्वाध्यायं आज्ञाभंङ्गतीर्थकराज्ञाविलोपात् अनवस्थांतंतथा कुर्वन्तमवलोक्यान्यस्यापि तथा करणारं मिथ्यात्वमयथावादकरणात्विराधनां ।संयमविराधनांज्ञानोपचारोपघातात्आत्मविराधनांप्रान्तदेवताच्छलनात्प्राप्नोति । अत्रैवापवादमाह[भा.३२१७] - बिति आगाढेसागारियादिकालगते असतिवुच्छेए ।
एएसिकारणेहिंजयणाएकप्पईकाउं ।। वृ-द्वितीयपदमपवादपदमागाढे योगा उद्यमाने यद्यप्यस्वाध्यायिकं भवति, तथापि यतनया कर्तुं कल्पते स्वाध्यायो यथास्कन्दके चमरेच प्रत्यासन्ने अनुद्दिष्टमपिस्कन्दकोद्देशं च रात्रौ रात्रौ त्रीन्वारान् दिवसान स्वाध्यायकेऽपितदनुग्रहाय कर्षयंति । तथाकारणवशेनप्रतिबद्धायां स्थितस्तत्रसागारिकस्य शय्यातरस्य प्रतिचारणाशद्धं श्रुत्वा मा शृणुयात् एनमनिष्टंशद्वमिति कृत्वा यत् कालिकमुत्कालिकं वा परिजितं केवलं स तदस्वाध्यायिकेऽपि पठति । आदिग्रहणेन कदाचित् यथाच्छन्दस्योपाश्रयेकारणेन स्थितास्ततो यथामतिविकल्पितां तस्य सामाचारी मा शृण्वामेति तत्प्रतिघातार्थमस्वाध्यायिकेऽपि स्वाध्यायंकुर्वन्ति इतिपरिग्रहः । तथाकालगतेजागरणनिमित्तंमेघनादादिकमध्ययनमस्वाध्यायिकेऽपि परावर्त्यते । असतिवोच्छेएइति अधुनागहीतंकिमप्यध्ययनंतच्चयस्यसमीपेगहीतंसमरणमुपागतः अन्यत्र च तन्न विद्यते ततो मा भूत्तद्व्यवच्छेद इत्यस्वाध्यायिकेऽपि तत्परावर्त्यते । एतैः कारणैः पञ्चविधानामस्वाध्यायिकानामन्यतमस्मिन्नप्यस्वाध्यायिके यतनया कर्तुंकल्पते स्वाध्यायः ।
मू. (१७७) नोकप्पइनिगंथाणवानिग्गंथीणवाअप्पणो असल्झाइएसज्झायंकरेत्तए । कप्पइण्हं अन्नमन्नस्स वायणंदलइत्तए। [भा.३२१८] अच्चाउलाण निच्चोउयाणमोहेज्ज निच्च असज्झातो।
.. अरिसा भगंदरादिसुइतिवायणसुत्तसंबंधो ।।। वृ-अत्याकुलानांबालवृद्धैरतिशयेनसमाकुलानांसाधूनामर्शोभङ्गदरादिषुश्रमणीनांच नित्यर्तुकानां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org