________________
व्यवहार-छेदसूत्रम् - २- ७/ १७६ चोदइ अनिठसद्दे जति होति काल घाताउ ।। एवं बारसवासे खरसद्देणं तुहम्मती कालो । भाइ मानुसनिठ्ठे तिरियाणं तू पहारंभि ।।
[ भा. ३२०७]
वृ- प्राभातिके काले गृह्यमाणे त्रयः पुरुषाः क्षुतरुदिताति संचिक्खे इति परिभावयंति गाथायां तु सप्तमी द्वितीयार्थे बहुवचन सकला स्वाध्यायिक सूचनार्थं तेन क्षुतरुदितादीनीति द्रष्टव्यं । अत्र परश्चोदयति यदि अनिष्टे रुदितशद्धे कालघातो भवति । एवं सति खरशद्धेन गर्दभशब्देन द्वादशवर्षाणि कालो हन्यतेखरशद्वस्यार्तावानिष्ठुरतरत्वात्सूरिराह-भण्यते अत्रोत्तरंदीयते मानुष्यानिटेशवे कालोपघातः तिरश्चां तु प्रहारे दीयमाने विस्वर शब्द्वे ।
[भा. ३२०८ ]
२९२
पावासि जाइया ऊ जइ रोविज्जाहि कालवेलम्म । ताहे घेप्प अनागत अहपुनारोए पगेचेव ।।
वृ- प्रवसतीत्येवं शीलः प्रवासी तस्य जायैव जायिका भार्या यदि कालवेलायां कालग्रहणसमये रुद्यात् तर्हि यावन्नरोदिति तावदनागते एवं कालो गृह्यते । अथ पुनः सा प्रगे एव अति समन्धकारेण रुदिति तत आह[भा. ३२०९ ]
[भी. ३२१०]
वृ- यदि सा अति समन्धकारे एवं रुदिति मा गृह्णीयात् कालं महत् पुनः खेदरूपमल्पेनापि विरसेन स्वरेण कालमुपहन्ति । तदेवं प्राभातिककालग्रहणविधिरुक्तः । सम्प्रतिप्रस्थापन विधिमभिधित्सुराह[भा. ३२११ ] गोसेउ पठावंती छीए छीए उ तिन्निवारातो ।
आइण पिसिय महिया पेहणट्ठादिसा पेहे ।।
ताहे उप्पन्नविज्जइ अह अन्नविया जया न वा एक्का । ताहे उघाडेज्जइ अह पुन वालं रुवेज्जासि ।। वीसरसरं रूवंते अव्वत्तगडिं भगंमि मागिरहे । अप्पेण वि विरसेणं महल्लवेडंतु उवहनती
वृ- गोसे प्रभाते स्वाध्याये प्रस्थाप्यमाने यदि क्षुतं भवति तदा आकीर्णमासमन्तात् विकीर्णं यत् पिशितं यत् महिकादिकमस्वाध्यायिकं तत्प्रेक्षणार्थं दिशः प्रेक्षते । तत्र यदि न दृष्टमस्वाध्यायिकं तदा पुनः प्रस्थापयति । तत्रापियद्यर्धप्रस्थापिते भवति तदा पुनरप्याकीर्णं पिशित महिकादि प्रेक्षणार्थं दिशः प्रेक्षते । एवं क्षुते क्षुते उपलक्षणमेतदन्यस्मिन् वा स्वाध्यायभङ्ग कारिणि समुपस्थिते त्रीन् वारान् आकीर्ण पिशितादि निरीक्षणार्थं दिशः प्रेक्षते । न केवलं दिशः प्रेक्षते किन्तु -
[भा. ३२१२]
सेज्जायरसेज्जादिसु छारादिठाए विसिउ पेहंति ।
तिण्हयरेणं नत्थउ तत्थवि उ तिन्निवारा उ ।।
वृ-त्रिष्वपि वारेषु प्रत्येकमन्यत्र शय्यातरगृहे सेज्जूंति प्रातिवेशिकागृहे आदिशब्दादन्यस्मिन् वा परतरादौ गृहे क्षारादिग्रहणनिमित्तं मध्ये प्रविश्य पिशितादिकमस्वाध्यायिकं प्रेक्षते । यदि न दृष्टं किमपि वाराणां त्रयाणां परतोऽन्यत्र गत्वा स्वाध्यायं प्रस्थापयन्ति । तत्रापि यदि त्रीन् वारानुपहतः स्वाध्यायः क्षुतादिना ।
[भा. ३२१३]
Jain Education International
ताहे पुनोवि अन्नत्थ तत्थवि य तिन्निवाराउ । एवं नववाराहते ताहे पढमाए न पढंति ।।
For Private & Personal Use Only
www.jainelibrary.org