________________
२९१
उद्देशकः-७, मूल - १७६, [भा.३२०१]
पढियंपाभादीयं गिह्नती होति तिनेव ।। वृ-एवमुपदर्शितेनप्रकारेणचत्वाराःकालाभवन्ति,कथंपुनस्त्रयःकालाभवेयुः ।सूरिराह-प्रादोषिके काले गृहीते पठितं तदनन्तरं चार्धरात्रेऽपि काले गृहीते यदि वैरात्रिको न शुद्धयति कालस्तदा तेनैवार्धरात्रिकेन कालेन पठित्वा प्राभातिकंकालंगृह्णन्ति । एवमेते त्रयः कालाभवन्ति । [भा.३२०२] अहवा पढमेसुद्धे बितिय असुद्धमि होतितिनेवं ।
पातोसिय वेरत्तिय अतिउवयोगा भवेदोन्नि ।। वृ- अथवेति प्रकारान्तरोपप्रदर्शने प्रथमे प्रादोषिके काले शुद्धे द्वितीये अर्धरात्रिणि काले अशुद्धे त्रय एवं काला भवन्ति उपलक्षणमेतत् । तेन प्रादोषिके वा प्राभातिके वा अशुद्ध तत्र इत्यपि द्रष्टयं । कथं द्वौकालौभवतइत्यतआह-प्रादोषिकेकालेगृहीतेअर्धरात्रिकेवागृहीतेचरमायां पौरुष्यामवगाढायां वैरात्रिके काले गृहीते कालिकं श्रुतं परावर्तयद्भिः स्वाध्यायविषमे (ये) त्युपयोगभावतस्तावन्न ज्ञाता प्राभातिककालवेलायावत्सन्ध्याउपस्थिता एवंमातृस्थाने विमुक्तानामशठानामपवादेनद्वौकालौ भवतः, । तद्यथाप्रादोषिको वैरात्रिकश्च । अत्रैव प्रकारान्तरमाह[भा.३२०३] अहवावि अद्धरत्ते गहिए वेरत्तिए असुद्धंभि । .
तेनेवय पढियंमी पाभातियंसुद्धदोनेव ।। वृ-अथवेतिपूर्ववत्प्रादोषिकंकालंगृहीत्वातेन कालिके श्रुतेपरावर्तितेद्वितीये यामेतेनैव कालेन प्रज्ञापनादिपरावर्त्यकालवेलायामतिक्रान्तायामर्धरात्रिकेकालेगृहीतेतेनाचार्येणप्रज्ञापनादौ परावर्तिते चतुर्थ्यां पौरुष्यामवगाढायां वैरात्रिके अशुद्धे ततस्तेनैवार्धरात्रिकेन कालेन कालिकेपठिते प्राभातिके अशुद्धे द्वावेव कालौ भवतः, उपलक्षणमेतत् । तेन प्रादेषिक प्राभातिकयोरथवाऽर्धरात्रिक वैरात्रिकयोरथवार्धरात्रिकप्राभातिकयोर्यदि वा वैरात्रिक प्राभातिकयोहणे शेषयोरग्रहणे कालद्विकमेकतरस्य कालस्यशुद्धावेकः कालः । [भा.३२०४] नवकालवेलसेसे उवगहियठाएपडिक्कमए ।
नपडिक्कमएएगोनववारहए असज्झातो ।। वृ-नवानांकालानां वेला यत्रस नवकालवेल इत्थंभूते चरमपौरुष्यांशेषबालवृद्धादीनां वाचनायां औपग्रहिक उपष्टम्भकारी प्राभातिकः कालस्तदर्थं शेषाः साधवो वैरात्रिकस्य कालस्य प्रतिक्रामन्ति । एकोनप्रतिक्रामति । ततः सप्राभातिकंकालं गृह्णाति । अन्ये तुब्रुवतेकालग्राहीवैरात्रिकस्य कालस्य प्रतिक्रम्यप्राभातिकंकालंगृह्णाति ।शेषास्तुकालवेलायांवरात्रिकस्यप्रतिक्रामन्तिप्राभातिकश्चकालो यदि नववारान्हतस्तदा ध्रुवमस्वाध्याय इतिकथं नववारान्ग्रहणंहनने वातत्रआह-- [भा.३२०५] एकेको तिन्निवारेबीयादिहयंमिगेण्हएकालं ।
असती एक्कोवि हुनववारेगेण्हतिताहे ।। वृ-क्षुतादिनाहतेएकैकस्त्रीन्वारान्कालंगृह्णाति । इयमत्रभावनाक्षुतादिभिःकालस्योपघातंसंभवे एकस्त्रीन् वारान् गृह्णाति । तस्याप्युपहतेऽन्यस्त्रीन् वारान् अथान्यः कालं गृह्णन् न विद्यते तर्हि तस्य गृह्णतोऽसत्यभावे एकोऽपि नववारान् कालं गृह्णाति, तथापि चेदुपहतस्तर्हि हता पौरुषीति ध्रुवमस्वाध्यायः
[भा.३२०६] पाभाइयंमिकाले संविक्खेतिनित्थीयरुणेसु ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org