________________
उद्देशक :-७, मूल - १७६, [भा.३१८७]
२८९ तुदीयते, एवम त्रापिये प्रस्थापना वेलायां नागतास्तेप्रमादेन तीर्थकराज्ञाभङ्गकारिणइतिकालस्तेषांन दातव्यः शेषाणां तु दातव्य इति स्वाध्यायप्रस्थापनानन्तरं च कालग्राही अन्यो वा बहिः स्थितः कालं प्रतिचरति ततो दण्डधरः स्वाध्यायप्रस्थापनार्थंमध्ये प्रविशति । [भा.३१८८] पठवित वंदितेताहे वुच्छंतिकेन किंसुयंभंते ।
तेविय कहंतिसव्वं जंजेनसुयंवा दिट्ट्वा ।। वृ-दण्डधरेणा प्रस्थापितेस्वाध्यायेगुरौ चवन्दिते कालग्रादिदण्डधरावन्येवा पृच्छन्तिसाधून केन किं श्रुतंभदन्त तेऽपिसाधवः कथयन्ति यत्येन दृष्टं वा श्रुतंवा । [भा.३१८९] एगस्स दोण्हवासंकियंमिकीरइनकीरएतिण्हं ।
. सगणंमिसंकिए परगणंमिगंतुंन पृच्छति ।। वृ-एकस्यद्वयोर्वाक्षुतादौशङ्कितेस्वाध्यायः क्रियतेत्रयाणांशंकितेन क्रियते,बहूनांशङ्कास्पदतया तस्य परमार्थतो निश्चितीभूतत्वात् । तथास्वगणेशङ्कितेपरगणंगत्वानपृच्छन्ति । यतोयत्रास्वाध्यायिक संभवस्तत्राशङ्का परगणस्यस्थानान्तरवर्तिनस्तत्रास्वाध्यायिकासंभवान्नभवेदप्याशंकेति । [भा.३१९०] पादोसितो अभिहितो इयानि सामन्नतो उवृच्छामि ।
कालचउक्कस्सविऊ उवधाय विही उजोजस्स ।। वृ- तदेव मुक्तप्रकारेण प्रादोषिककालोऽभिहितः । सम्प्रति कालचतुष्कस्यापि सामान्यत उपघातविधिं वक्ष्ये । विशेषतोऽपियो यस्योपघातविधिस्तमपि । प्रतिज्ञातमेव निर्वाहयति । [भा.३१९१] इंदियमाउत्ताणंहणंतिकणगा उसत्तउक्कोसं ।
वासासुयि तिन्निदिसा उउबद्धे तारगा तिन्नि ।। वृ- सर्वैरपीन्द्रियैर्मनसा वा युक्तानामुपयुक्तानां कनका उत्कर्षतः सप्त कालं घ्नन्ति । किमुक्तं भवति ? ग्रीष्मकालेयत्रः कणकाःकालंघ्नन्ति । शिशिरेकालेपञ्चवर्षाकालेसप्त, उल्काकणकयोश्चायं विशेषः । सरेखा उल्का, रेखारहितः कनक इति । तथा वर्षासुतिस्त्रो दिशः प्रकाशयुक्ता यदि स्युस्तदा प्राभातिककाल शुद्धिरिति वा शेषः । इयमत्र भावना-वर्षाकाले उपरिच्छन्ने तिर्यग् दिक्ष्वच्छन्नासु मण्डपिकादौ काला गृह्यन्ते । तत्रायेषु कालेषु यदि चतस्त्रोऽपि दिशः प्रकाशयुक्ता अनन्तरिता इति भावस्तदा शुद्धयति, तथा यधुपरिनीचं तदा प्राभातिकं कालमुपविष्टोऽपि गृह्णाति । ऋतुबद्धे काले चतुर्वपिकालेषुयदिचतस्त्रोऽपिदिशः प्रकाशयुक्तास्तदाशुद्धिरितरथानेति । उउबद्धतारगा तिन्नित्ति ऋतुबद्ध काले आयेषु त्रिषु यदि तिस्त्रस्तारका दृश्यन्ते तदा कालो गृह्यते । अदृष्टासु न कालो गृह्यते, कालग्रहणानन्तरं तु यद्यपि न दृश्यन्ते तारकास्तथापि पठंति प्राभातिके पुनः काले अदष्टेऽपि तारके ग्रहणमनुज्ञातंवर्षाकाले चत्वारोऽपिकाला अदृश्यमानास्वपितारकासुगृह्यन्ते । [भा.३१९२] कणगा हणंति कालं तिपंच सत्तेव घिसि सिरवासो ।
___ उक्काउसरेहागारेहारहितो भवेकनगो ।। [भा.३१९३] वासासुंपाभाइए तिन्निदिसा जइ पगासजुत्तातो ।
सेसेसुतिसुविचउरो उउंमिचउरो चउदिसंपि ।। [भा.३१९४] तिसु तिन्नितारगातो उउंमिपाभाइए अदिठेवि । [22/19
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org