________________
२८७
उद्देशकः-७, मूल - १७६, [भा.३१७५]
दंडधरो पुव्वमुहोवायइदंडंतरा काउं ।। वृ- स्तोका वा शेषायां सन्ध्यायां कालग्राहक उत्तराभिमुखस्तिष्ठति । दण्डधरः पुनः पूर्वाभिमुखस्तिष्ठति, दण्डमन्तरा अपान्तराले तिर्यक् ऋज्वायतंकृत्वा । [भा.३१७६] गहणनिमित्तुस्सगं अटुस्सासेय चिंतियस्सारे ।
चउवीसगदुमपुफिय पुव्वा एक्कक्किय दिसाए ।। वृ-त्रीन्वारान्भूमिरजोहरणेनप्रमाय॑ततश्चोत्तराभिमुखोद्वावपिपादौस्थापयित्वापञ्चभिरिन्द्रियैः षष्ठेन च मनसा सम्यगुपयुक्तः प्रादोषिककालग्रहणनिमित्तं उत्सर्ग कायोत्सर्गं करोति । स चैवं पा दोसियकालस्ससोहणवत्तियाएठामिकाउस्सगंअन्नत्थउससिएगंजावअरिहंताणंभगवंताणंनमोक्कारेणं नपारेमितावकायं ठाणेणंमोणेणंझाणेणंअप्पाणं वोसिरामि । एवं कायोत्सर्गं कृत्वा तत्राष्ठावुच्छ्रासान् चिन्तयतिपञ्च नमस्कारंमनसानुप्रेक्षते इत्यर्थः, । ततोमनसैव नमस्कारेणपारयित्वा चतुर्विशतिस्तवं द्रुमपुष्पिकंश्रामण्यपूर्विकाध्ययनंपरिपूर्णक्षुल्लिकाचारकथाध्ययनस्यत्वाद्यामेकगाथांमनसानुप्रेक्षत। एवं तावदुत्तरस्यां दिशि विधिरुक्तः । इत्थं चशेषायामप्येकैकस्यां दिशि दृष्टव्यम् । तद्यथा-क्षुल्लिकाचारकथाद्यगाथानुप्रेक्षानन्तरंततोऽपिपरावृत्यपश्चिमाभिमुखंएतच्चिन्तयति । तदनन्तरंततोऽपिपरावृत्त्य पश्चिमाभिमुख एव चिन्तयति चतसृष्वपि च दिक्षु प्रत्येकं चिन्तयन् द्वे द्वे दिशौ निरीक्षते वे द्वे दिशौ दण्डधरः । तत्रयदीमानि भवेयुस्तदा कालवधःकानीत्यत आह- - [भा.३१७७] बिंदुयच्छी यपरिनयभयरोमंचेवहोइकालवहो ।
भासंतमूढसंकिय इंदियविसएयअमणुणो ।। वृ-यदिकालंगृह्णतउदकबिन्दुस्तस्यदण्डधरस्यचोपरिनिपतेत्क्षुतंकेनापिस्यात्बावो तस्यान्यथा परिणतःस्यात्यदिवाऽन्यतोऽनानुपूर्व्या दिशः, परिणतोऽथवाअध्ययनमनानुपूर्व्यानुप्रेषितुंपरिणतः । यदिवा विभीषिकादि दर्शनतोभयेन रोमाञ्चः संजातः । अथवा वाचा अध्ययनमन्यद्वाभाषते यदि वा दिशि अध्ययने वा मूढं शङ्कितं वा अध्ययनादिकं जातं । अन्यत्र वा दिशि अध्ययने वा संक्रान्तः इन्द्रियविषयो वा अमनोज्ञः संवृत्तो यद्वा दुर्गन्धो गन्ध आगच्छति विकृतं वा रुपं पश्यति, । विकृतं नामास्वाभाविकंचेडरुपंचविस्वररुदितिच्छिन्द्धि भिन्द्धिमारयेतिवाशब्दान्शृणोति । उपलक्षणमेतत् । इष्टविषयेषुवा विरागमुपगच्छति, तदा कालवधः । एतस्या एवगाथायाव्याख्यानमाह[भा.३१७८] गिण्हंतस्स उकालेजइबिंदूतत्थ कोइ निवएज्जा ।
छीयं वपरिणतो वाभावो होज्जा से अन्नत्तो ।। [भा.३१७९] भीतो विभासियाइभासंतो वाविगेण्हइ नसुज्झे ।
मूढो व दिस ज्झयणेसंकियं वावि उवघाओ ।। [भा.३१८०] अन्नंवादिसज्झयणंसंकतो होज्जणिट्ठ विसएवा ।
- इटेसुवा विरागंजईवच्चइतोहतो कालो ।। [भा.३१८१] . जइउत्तरं अपेहिय गिण्हइसेसाउता हतो कालो ।
तीसुअदीसंतीसुवितारासुभवे जहन्नेणं ।। वृ-यदि उत्तरां दिशमपेक्ष्य शेषादिशः प्राथम्येन गृह्णाति किमुक्तं भवति यदि पूर्वमुत्तराभिमुखो न भवति, । किन्तुशेषदिगभिमुखस्तदाहतः कालस्तथा यदि जधन्यतस्तिसृषु तारास्वदृश्यमानासुकालं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org