________________
२८६
व्यवहार-छेदसूत्रम्-२- ७/१७६ वृ-एवंदंडधारिणा निवेदनेकृतेतत्रकालग्रहणवेलायांस(प्युपयुक्तैरल्पशद्वैभवितव्यं, यदिपुनस्तत्र तथा दण्डधारिणा निवेदने कृतेऽपिकैश्चिदपि श्रुतंनभवेत्तत्रद्दष्टान्तोगण्डकेन वक्तव्यस्तमेवाह[भा.३१७०] जहगंडगमुन्धुढेबहूहिं असुर्यमिगंडएदंडो।
. अह थोवेहिन सुयंति वयतितेसिंततो दंडो। वृ- यथा ब्राह्मणाः किमपि भक्तुकामाः वा पर्यालोचयितुकामा वा चतुर्वेदसमवायविमित्तं गण्डकं पूर्वस्थापितंसंदिशन्ति, यथाचतुर्वेदसमवायोद्घोषणंकुरुते, अतस्तेनगण्डकेनोपुष्टेयदिबहुभिर्नश्रुतं तदा गण्डके दण्डो गण्डकस्य दण्डः क्रियते, । अथ स्तोकैर्न श्रुते च बहुभिस्तु श्रुतमिति तदा यैर्न श्रुतं तेषां दण्डो निपतति । एष दृष्टान्तोऽयमर्थोपनयः । [भा.३१७१] एविहविदठव्वंदंडधरेहोतिदंडोतेसिंच ।
आवेदेउंगच्छइतमेव ठाणंतुदंडधरो ।। वृ-एवमुक्तेनप्रकारेणइहापिद्रष्टव्यंयदिबहुभिर्नश्रुतंतदादण्डधरस्यदण्डोभवति, अथबहुभिः श्रुतंकतिपयै श्रावि,तदातेषांकतिपयानाम श्रुतवतांदण्डः । एवंदण्डधरःसाधूनामावेद्यतदेवस्थानमात्मीयं गच्छति। [भा.३१७२] ताहे कालग्गाही उट्टेति गुणेहिमेहिं जुत्तोउ ।
पियधम्मो दृढधम्मोसंविगो वजभीरुय ।। वृ- ततो दण्डधरस्यस्वस्थानागमनादनन्तरं कालग्राही । एभिर्वक्ष्यमाणैर्गुणैर्युक्तः कालग्रहणायोत्तिष्ठति, कैर्गुणैर्युक्त इत्याहप्रियो धर्मो यस्यासौ प्रियधर्मा न बढधर्मः २, एकः प्रियधर्मापिढधर्मापिच ३, एकोन प्रियधर्मो नापिढधर्मः४ ।अत्रपदद्वयोपादानात्तृतीयभङ्गग्रहणं संविनः सम्यग् अनुष्ठाता कस्मात् संविग्न इत्याह-वजभीरु अवयं पापं तस्माद्भीरुः अवद्यभीरुरथ प्रथमाहेतौ निमित्तकरणहेतुषु सर्वासां विभक्तीनां प्रायो दर्शनमिति वचनात्ततोऽयमों यदवद्यभीरुस्ततः संविग्नत्वं करोति । [भा.३१७३] खेयन्नो यअभीरु एरिसओ सोउकालगाहीउ ।
उठेइगुरुसगासंताहे विनएन सोएइ ।। वृ-खेदज्ञः कालविधेः सम्यक्ज्ञाताअभीरुर्मार्जारादेर्न बिभेति, अन्यथाउत्त्रस्तस्यच्छलनास्यात् । एतादृशः स कालग्राही ततउत्थाय गुरुसकाशंस्थापनागुरोः समीपं विनयेनागच्छति । कथमित्याह[भा.३१७४] तिनिय निसीहियातो नमनुस्सेहो यपंचमंगलए।
कितिकम्मंतहचेव य काउंकालंतुपडियरई ।। वृ-स्थापनागुरुसमीपमागच्छन् आसन्नदूरे मध्ये च तिस्त्रोः नैषेधिकीः करोति तदनन्तरं च प्रत्यासन्नागमनेन नमनं नमः क्षमाश्रमणेभ्य इति भणंन ततो हस्त शताभ्यन्तरे गमनेऽप्यैर्यापथिक्याः प्रतिक्रमणं, तत्र कायोत्सर्गे स्मर्तव्यं पञ्चमङ्गलिकस्तस्मिन् स्मृतं नमस्कारेण पारयित्वा पञ्चमङ्गलिकस्याकर्षणंततो मुखपोतिकांप्रत्युपेक्ष्य कृतिकर्मवन्दनकं द्वादशावर्तं कर्तव्यम् । तत्कृत्वा तदनन्तरं कालं प्रादोषिकं प्रतिचरति, सन्दिशत प्रादोषिकं कालं गृह्णीम इत्युक्त्वा प्रतिगृह्णाति, यथा प्रतिचरति तथा प्रतिपियादयिषुरिदमाह[भा.३१७५] थोवावासेसियाएसंज्झाएवा तिउत्तराहुत्तो ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org