________________
उद्देशकः-७, मूल - १७६, [भा.३१६३]
२८५ वृ- एवमावश्विकीमशय्यां आदिशब्दादन्यामपि भूमिप्रत्युपेक्षणादिकां वितथा क्रियां कुर्वन्ति, तथास्खलितेपतितेचतथा यदिनिर्गच्छतोक्षुतंभवतिप्रदीपज्योतिर्वाभवेत्तदाव्याघातइतितौ निवर्तेते। [भा.३१६४] अह पुन निव्वाघायंताहे वच्चंति कालभूमिंतु ।
जइतत्थगोणमादीसंसप्पापततो एति ।। वृ-अथ पुनर्निव्याधातं यथोक्तरुपस्यैकस्यापि व्याघातस्याभावस्तदा कालभूमि व्रजतः, । यदि तत्रकालभूमौ गौणमादीतिगवादय आदिशब्दात्श्वादिपरिग्रहः ।संसर्पाबहवः कीटकावेल्लूकप्रभृतयोऽत्रादिशब्दान्मार्जारादिपरिग्रहःपततआगच्छन्तितत्र (तन्न) कालग्रहणंकुर्वन्तिकालस्यव्याहननात् । [भा.३१६५] एमादिदोसरहितेसंडासादीपमजिउनिविठ्ठो ।
अच्छंति निलिच्छंतोदोदो दिसोदुअग्गादि (वि)।। वृ- एवमादिभिरनन्तरोक्तैर्दोषैरहिते कालग्रहणयोग्यप्रदेशे सण्डासादि प्रमार्ण्य कालग्रहणवेलां प्रतीक्ष्यमाणो निविष्टस्तिष्ठति ।इतरोऽपिदण्डधारी युगमात्रान्तरितस्तिष्ठतितौ चैवं द्वावपितिष्ठतो द्वेद्वे दिशौ निरीक्षमाणौ ।पुनः कथंभूतावित्याह[भा.३१६६] सज्झायमचिंतता कविहसिए विजुगजिउक्काए।
कनगम्मिय कालवहो दिठे अदिठे इमामेरा ।। वृ-प्रत्येकं द्वे द्वे दिशौ निरीक्षमाणावुपयुक्तौ स्वाध्यायमचिन्तयन्तावननुप्रेक्षमाणौ तिष्ठतः, यदि स्वाध्यायमनुप्रेक्षेते तदा कालवधः । दिशो निरीक्ष्यमाणौ च यदि कपिहसितंश्रृणुतः । कपिहसितंनाम नभसि विकृतिरुपस्य वानर सदृश मुखस्य अटट्टहासः । विद्युतं वा पश्यतो गर्जितं वा समाकर्णयन्तः उल्का वा निरीक्षेते तदा कालवधः । कनकेऽपिच वक्ष्यमाणसंख्याकेनिपतिते कालवधः । एवं तावत् दृष्टेऽदृष्टे पुनरियंवक्ष्यमाणमर्यादासमाचारी तामेवाह[भा.३१६७] कालो सज्झायतहादोवि समप्पंतिजह समंचेव ।
तहतंतुलंतिकालंचरमदिसंवा असज्झायं ।। वृ-तथाकथंचनापितंकालंतुलयतः कालग्रहणवेलांकलयतोयथाकालस्तथासन्ध्यावद्वावप्येतौ यथा समकं समाप्नुतः समाप्तिं यातः । काले समाप्ति यथा संध्यादिविगमोभवतीति भावः, । यदि वा यथा कालसमाप्तौ चरमां पश्चिमां दिशं ससन्ध्याका पश्यतस्तथा तुलयतश्चरमायां दिशि पश्चात्सन्ध्या विगमोभवतीतिप्रकारान्तरोपदर्शनम् । [भा.३१६८] नाऊणकालवेलं ताहे उठेउदंडधारीउ । .
गंतूण निवेदेतीबहुवेला अप्पसद्दत्ति ।। वृ- उक्तप्रकारेण कालग्रहणवेलां तुलयित्वा ज्ञात्वा च कालवेलां किमुक्तं भवति । स्तोकावशेषसन्ध्यात इत इदानीं कालग्रहणसमयइति परिज्ञाय तदनन्तरं दण्डधारी साधुजननिवेदनार्थमुत्तिष्ठति, उत्थाय ततः कालग्रहणस्थानान् दण्डधारी प्रतिश्रयमागच्छति, । तस्य वा गच्छत इयं सामाचारी यदि समागच्छन् नैषेधिकी न करोति कालवधः, । अथ नमो खमासमणाणमिति न ब्रूते, तदापिकालवधः, । एवंगत्वासनिवेदयतियथाकालस्यबहवेलावर्तते, तस्मात्यूयमल्पशद्वाभवथइति । [भा.३१६९] ताहे उवउत्तेहिं अप्पसदेहिं तत्थ होयव्वं ।
जइनसुयत्थकेहिं विदिलंतोगंडएणतहिं ।।।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org