________________
२८४
व्यवहार-छेदसूत्रम्-२-७/१७६ तस्यांच कालप्रत्युपेक्षणायामयं वक्ष्यमाणो विधिस्तमेवाह[भा.३१५९] दुविहो य होइकालो वाघाइमएयरोनायव्यो ।
__ वाघातो घंघसालाएघट्टणंधम्मकहणंवा ।। वृ- इहकालो द्विविधो भवति, । तद्यथा-व्याघातिम इतरश्च । व्याघातेन निवृत्तो व्याघातिमः भावादिमइतीम प्रत्ययः । इतरो निर्व्याघातः । तत्र व्याघातो नाम घंघशालायां घट्टनं धर्मकथनं वा तत्राव्यतिरिक्ता बहकार्येटिका सेविता वसतिर्घघशाला तस्यां । इयमत्र भावना-घंघशालास्थितानां साधुनामतिदूरमागच्छतोर्वाकालप्रत्युपेक्षकयोःस्फालनपतनंवाभवति ।अथवा कृतेआवश्यकेगुरुणां श्राद्धादीनामग्रतोधर्मः कथयितव्यो वर्तते । ततो निवेदने व्याघातः एवंरुपेणघट्टनलक्षणेन व्याघातेन निवृत्तो व्याघात इतरो निर्व्याघातस्तत्र निर्व्याघाते द्वौ जनौ कालप्रत्युपेक्षको प्रवर्तेते तो कालं प्रत्युपेक्ष्याचार्यस्य निवेदयतः, व्याघातिमेतु काले उपाध्यायस्तृतीयः काले प्रत्युपेक्षया दीयते, येन तौ तस्येव पुरतः कालं निवेदयतः । एवं ते द्वौ त्रयो वा जना आचार्यं मस्तकेन वन्दामहे इत्यनेन वचनेनाभिमुर्खाकृत्य पृच्छन्ति-संन्दिशत कालप्रत्युपेक्षका वयं व्रजाम इति एवमापृछ्य निर्व्याघाते गुरुणामितरथोपाध्यायस्य वन्दनकं दत्वा प्रादोषिकं कालं गृह्णीम इत्यापृच्छय द्वयौव्रजतोर्यदि दीपद्यो[ज्योतिषास्पर्शनं भवति क्षुतं वा श्रवणपथमागतंतदा कालवधो भवतीति अथ न सन्त्येतानि तदा कालभूमिव्रजतः एतदेवसविस्तरं प्रतिविवादयिषुरिदमाह[भा.३१६०] वाघातेततिओसिं दिजइतस्सेव तेनिवेदंति ।
इहरा पुच्छंतिदुवे, जोगंकालस्सघेच्छामो ।। वृ-व्याघाते घशालायां घट्टनरुपे धर्मकथनरुपे वा तृतीयस्तयोः कालप्रत्युपेक्षकयोरुपाध्यायो दीयते,ततस्तौतस्यैव पुरतोनिवेदयतःसर्वसन्देशापनादिकालानुष्ठानंतस्याग्रे कुरुतइत्यर्थः, ।इतरथा व्याघाताऽभावे द्वौ कालप्रत्युपेक्षकौ गुरुमापृच्छ्य तौ यथायोगंव्यापारंकालस्यकरिष्याव इति । [भा.३१६१] कित्तिकम्मे आपुच्छणआवासियखलिय पडियवाघाए ।
इंदियदिसायतारा वासमसज्झाइयंचेव ।। वृ- यदि निर्व्याघातं भवति, ततो गुरुणां कृतिकर्मवन्दनकं दातव्यमितरथा उपाध्यायस्य, ततः कृतकर्मणि प्रदत्ते कालग्रहणास्याप्रच्छनं कर्तव्यम् । यथा प्रादोषिकं कालं गृह्णीमस्तत्र यद्यनापृच्छ्यावश्यकीन करोति,भूमिवानप्रमार्जयति । अपान्तरालेगच्छन् स्खलितः पतितोवा वस्त्रादिवा क्वापि विलगति तदा कालस्य व्याघातः । अथवेन्द्रियार्थाः प्रतिकूलाः समापतिता दिशो वा विपरीताः प्रतिभान्तिस्म तारा वा पतन्ति, वर्षे वा अकाले निपतति, । अन्यद्वा अस्वाध्यायिकमुपजातं तदा कालवधः। [भा.३१६२] कितिकम्मंकुणमाणो, आवत्तगमादीयं ।
तहिं वितहंगुरुपडिच्छती तत्थकालवहो ।। वृ-कृतिकर्मवन्दनकंकुर्वन्यद्यावर्तादिकंतत्रवितथंकरोति, गुरुर्वातत्रवन्दनके वितथंप्रतीच्छति तदाकालवधः । [भा.३१६३] एवं आवासा सज्जमादि वितहं खलियपडिएय ।
निताण छीयजोईवहोजाताहे नियतंति ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org