________________
२७९
रायपहपूठ सुधार
उद्देशकः-७, मूल - १७६, [भा.३१३२] मतान्तरमाह-अविभिन्नेइत्यादि । एकेप्राहुर्यदिमार्जारादिनामूषिकादिरविभिन्नएवसन्मारितो मारयित्वा च गृहीत्वा अथवा गिलित्वा यदि ततः स्थानात् पलायते तदा पठन्ति, साधवः सूत्रं न कश्चिद्दोषः, अन्येनेच्छन्ति । यतः कस्तं जानाति अविभिन्नो वा मारित इति । अपरे पुनः एवमाहुर्यत्र मार्जारादि: स्वयंमृतो अन्येन वाकेनाप्यविभिन्न एवंसन्मारितस्तत्यावत्तत्कलेवरंन भिद्यतेतावन्नास्वाध्यायिक विभिन्नेऽस्वाध्यायिकमिति तदेतदसमीचीनं यतश्चर्मादिभेदतश्चतुर्विधमस्वाध्यायिकं तस्मादविभिन्नेऽप्यस्वाध्याय एव । [भा.३१३३] अंतोबहिंच भिन्ने अंडबिंदूतह वियायाए ।
रायपहबूढ सुद्धे परवयणे साणमादीनि ।। वृ- अन्तरुपाश्रयस्य मध्ये यदि चोपाश्रयाद्वहिः षष्टिहस्ताभ्यन्तरे अण्डके पतिते यदि तदण्डकमभिन्नमद्याप्यस्तितदातस्मिन्नुज्झितेस्वाध्यायः कल्पते । अथवा पतितंसदण्डकं भिन्नंतस्य चाण्डकस्य कललबिन्दुभूमौ पतितस्तदा भिन्ने अण्डके बिन्दौ च भूमौ पतिते न कल्पते स्वाध्यायः । अथकल्पेपतितंसदण्डकं भिन्नकललबिन्दुर्वातत्रलग्नस्तदा तस्मिन्षष्टिहस्तेभ्यः परतो बहिर्नीत्वाधौते कल्पते । तथा विजातायां प्रसूतायां तैरश्च्यामस्वाध्यायः पौरुषी त्रितयं यावत् तथा ये राजपथे अस्वाध्यायिक बिन्दवो गलितास्तेन गण्यन्ते । तथान्यत्र प्रतिपतित एवास्वाध्यायिकं ततो वर्षोदक प्रवाहेनतस्मिन्व्यूढेकल्पते ।अत्रश्चादिकमाश्रित्य परस्यवचनंतदाग्रभाव इष्यतेइतिगाथासंक्षेपार्थः । [भा.३१३४] अंडयमुज्झियकप्पेनयभूमिखणंतिइहरेहातिन्नि ।
असज्झाइयपरमाणंमच्छियपायाजहिंखुप्पे ।। वृ- यद्यण्डकमभिन्नमेव पतितं तदा तस्मिन्नुज्झिते स्वाध्यायः कल्पते, अभिन्नं तदा कल्पते, अथ भिन्नंतदान कल्पते । नचभूमिखनन्ति, इतरथाभूमिखननेन यदि तदस्वाध्यायिकमपनयन्ति तथाहि तिस्त्रः पौरुषीर्यावदस्वाध्यायः ।अण्डकविन्दोरस्वाध्यायिकस्य प्रमाणं । यत्रमक्षिकापादा निमजंति । किमुक्तंभवति? यावन्मात्रेमक्षिकापादोब्रुडतितावन्मात्रेऽप्यएडकविन्दौ भूमौपततिअस्वाध्यायः । [भा.३१३५] अजराउ तिन्निपोरिसिजरा उयाणंजरे पडिएतिन्नि।
निजंतुवस्स पुरतो,गलियंजति निग्गलं होज्जा । वृ-अजरायुः प्रसूता तिस्त्रः पौरुषी स्वाध्यायं हन्ति, अहोरात्रं च्छेदं मुक्त्वा अहोरात्रे तु च्छिन्ने आसन्नायामपिप्रसूतायांकल्पतेस्वाध्यायोजरायुजानांयावजरायुर्लम्बतेतावदस्वाध्यायो,जरायौपतिते सति तदनन्तरं तिस्त्रःपौरुषीर्यावदस्वाध्यायः तथा उपाश्रयस्य पुरतो नीयमानं तदस्वाध्यायिकं गलितं भवति ।तदापौरुषीत्रयंयावदस्वाध्यायो, यदिपुनर्निर्गिलंभवेत्तदातस्मिन्नीतेस्वाध्यायः रायपहबूढेति[भा.३१३६] रायपहेनगणिज्जति अह पुन अन्नत्थ पोरिसी तिन्नि ।
अह पुन बूढं होज्जा वासोदेणंततोसुद्धं ।।। वृ- राजपथे यद्यस्वाध्यायिकबिन्दवो गलितास्तदा तदस्वाध्यायिकं न गण्यते किं कारणमिति चेदुच्यते-यतस्ततःस्वयोग्यतआगच्छतांचमनुष्यतिरश्चां पदनिपातैरेवोत्क्षिप्तंभवति । जिनाज्ञाचात्र प्रमाणमतो न दोषः । अतः पुनस्तदस्वाध्यायिकं तैरश्चं राजपथादन्यत्र षष्टिहस्ताभ्यन्तरे पतति तदा तिस्त्रःपौरुषीर्यावदस्वाध्यायः । अथ तदपि वर्षोदकेन व्यूढं भवेत् । उपलक्षणमेतत् प्रदीपनकेन वा दग्धंतदाशुद्धं तत्स्थानमितिकल्पतेस्वाध्यायः ।सम्प्रति परवयणेसाणमादीणइतिव्याख्यानयति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org