________________
२८०
व्यवहार-छेदसूत्रम् -२-७/१७६ [भा.३१३७] चोदेतिसमुद्दिसिउंसाणो जइपोग्गलं तुएजाहि ।
उदरगतेनं चिट्ठइजाता चउहो असज्झातो ।। वृ-अत्रपरश्चोदयतिश्चायदिपौद्गलं तैरश्चमांसंबहिः समुद्दिश्यतत्रागच्छेत्तर्हि यावत्सतत्रतिष्ठति तावत्तेनोदरगतेन पौगलेनस्वाध्यायः कस्मान्नभवति । सूरिराह[भा.३१३८] भणतिजइतेएवं सज्झातो एव तो उनत्थितुहं ।
असज्झाइयस्स जेणंपुनोसितुमसया कालं ।। वृ-भण्यते-अत्रोत्तरंदीयते,-यदि तेएवं पूर्वोक्तप्रकारेण मतिस्ततः तव स्वाध्यायः कदाचनादपि नास्त्येव एवकारो भिन्नक्रमः | सच यथास्थानंयोजितः कस्मान्नस्वाध्यायः कदाचनापीत्यतआह-येन कारणेन सदाकालंसर्वकालं त्वमस्वाध्यायिकस्य पूर्णः शरीरस्यरुधिरादिचतुष्ट्यात्मकत्वात् । [भा.३१३९] जइफुसतितहिं तुंडंजइवलेच्छारिएणसंविक्खे।
इहरा नहोति चोयगवंतं परिनयंजम्हा ।। वृ- यदिश्चा खरण्टेन मुखेन तत्रागत्यात्मीयं तुण्डं कापि स्पृशति, यदि वा खरण्टितेनैव मुखेन संतिष्ठति । तदा भवत्यस्वाध्याय इतरथा यदि पुनर्वहिरेव मुखं लीढ्वा समागच्छति तदा न भवति, । तथा यद्यप्यागन्तुं वमति तथापि चोदक ! नास्त्यस्वाध्यायिकं, यस्मात्तद्वान्तं परिणतमेवं मार्जारादिकमप्यविकृति)त्यभावनीयं । गतंतैरश्चमधुना मानुषमाह[भा.३१४०] मानुस्सगंचउद्धा अट्टि मुत्तूणसयमहोरतं ।
परियावण विवणासेसेइगसत्तअद्वैव ।।। वृ-मानुषमानुषमस्वाध्यायिकंचतुर्धा ।तद्यथा-चर्मरुधिरंमांसमस्थितत्रएतेष्वस्थिमुक्त्वाशेषेषु सत्सुक्षेत्रतोहस्तशताभ्यंतरेनकल्पतेस्वाध्यायःकालतोऽहोरात्रं,परियावणविवणत्ति-मानुषं तैरश्चंवा यद् धिरं तत् यदि पर्यापन्नत्वेन स्वभाववर्णाद् विवर्णीभूतं भवति, खदिरसारसमाससारादिकल्पं तदा तदस्वाध्यायिकं न भवतीति क्रियते तस्मिन् पतितेऽपिस्वाध्यायः, । सेसत्ति पर्यापनं विवर्णं मुक्त्वा शेषमस्वाध्यायिकं भवति, । तिगत्ति यत् अविरताया मासे मासे आर्तवमस्वाध्यायिकमागच्छति तत्स्वभावतस्त्रीणिदिनानीगलति,ततस्तानित्रीणि दिनानियावदस्वाध्यायस्त्रयाणां दिवसानां परतोऽपि कस्याश्चित् गलति, परंतदार्तवं न भवति तन्महारक्तं नियमात्पर्यापन्नं विवर्णं भवतीतिनास्वाध्यायिक गण्यते । तथा यदि प्रसूताया दारको जातस्तदा सप्तदिनान्यस्वाध्यायिकमष्टमेच दिवसे कर्तव्यः । अथ दारिकीजातातर्हिसारक्तोत्कटेतितस्यांजातायामष्टौ दिनान्यस्वाध्यायोनवमे दिनेस्वाध्यायः कल्पते। [भा.३१४१] रतुक्कडा इत्थी अट्ठादिना तेन सुत्तसुक्कहिए।
तिएहदिनानवरेणंअनाउयंतंमहारतं ।। वृ-निषेककाले यदि रक्तोत्कटता तदा स्त्री इति तस्यां जातायां दिनान्यष्टावस्वाध्यायः दारकः शुक्राधिकस्तेन तस्मिन् जाते सप्तदिनानि अस्वाध्यायः । तथा स्त्रीणां त्रयाणां दिनानां परतस्तन्महारक्तमनार्तवंभवति ततोनगणनीयं[भा.३१४२] दंते दिह्रविगिंचणसेसट्ठिगबारसेव वासाई ।
डामितेवूढ़ेसीयाण पाणमादीणरुद्दघरे ।। वृ- यत्र हस्तशताभ्यन्तरे दारकादीनां दन्तः पतितो भवति तत्र निभालनीयं यदि दृश्यते तदा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org