________________
२७८
व्यवहार-छेदसूत्रम् -२-७/१७६ तेरिच्छंतत्थतिहा जल थलखहजंपुनोचउहा ।। . वृ-शरीरेभवंशारीरंतदपिसमासेन संक्षेपतो द्विविधंद्विप्रकारं । तद्यथा-मानुषं तैरश्चंच । तत्रतैरश्चं त्रिधा-जलजंजलजमत्स्यादि, तिर्यम्भवमेवं गवादीनांस्थलजंखजंचमयूरादीनाम् । पुनरेकैकं चतुर्धा चतुः प्रकारं ।तानेव प्रकारानाह[भा.३१२८] चम्मरुहिरंचमंसं अस्थिपिय होइचउविगप्पंतु ।
अहवा दव्वाईयंचउविहं होइनायव्वं ।। . वृ-चर्मसशोणितंरुधिरंमांसमस्थिइत्येतानिप्रतीतानि । एवमेकैकंजलजातिचतुर्विकल्पंभवति । अथवा जलजादिकं प्रत्येकं चर्मादिभेदतश्चतुर्विकल्पं सत्पुनद्रव्यादिकं द्रव्यादिभेदतश्चतुर्विधं भवति ज्ञातव्यं । तानेव प्रत्येकं द्रव्यादीन्चतुरो भेदानाह[भा.३१२९] पंचेंदियाण दव्वे खित्ते सहिहत्थपोगलाकिणे।
तिकुरच्छमहन्नेगा नगरिबाहिं तुगामस्स ।। वृ- द्रव्ये द्रव्यतः पञ्चेन्द्रियाणां जलजादीनां चर्मादिकं चतुष्टयमस्वाध्यायिकं न विकलेन्द्रियाणां, क्षेत्रे क्षेत्रतःषष्टिहस्ताभ्यन्तरेपरिहरणीयंनपरतः ।अथतत्स्थानं तैरश्चेन पौद्गलेन मांसेनसमन्ततः मांसने समन्ततः काककुर्कुरादिभिर्दिक्षुविक्षिप्तेनाकीर्णं व्याप्तं तदा यदि स ग्रामस्तर्हि तस्मिन् तिसृभिः कुरथ्याभिरन्तरितेविकीर्णेपुद्गलेस्वाध्यायः क्रियते ।अथनगरंतदातत्रयस्यांराजाजबलवाहनो गच्छति तदेवं यानंरथोवा विविधानिवासंवाहनानिगच्छन्ति ।तथामहत्याप्येकयारथ्ययाअन्तरितेस्वाध्यायः कार्यः । अथ स ग्रामः समस्तो विकीर्णेन पौगलेनाकीर्णौ विद्यते तेन तिसृभिः कुरथ्याभिरन्तरितं तत्पौद्गलभवाप्यतेतदा ग्रामस्यबहिःस्वाध्यायोविधेयः ।गता क्षेत्रतोमार्गणा ।सम्प्रतिकालतोभावतश्च [भा.३१३०] काले तिपोरिसिअट्ठवभवि सुत्तंतुनंदिमादीयं ।
बहिधोयरुद्धपक्के बूढेवा होतिसुद्धंतु ।। वृ-तत एकैकं जलजादिगतं चर्मादिकालस्तिस्त्रः पौरुषी हति, । अट्टवेति महाकाय पञ्चेन्द्रियस्य मूषिकादेराहननं । तत्राष्टौ पौरुषीर्यावत्स्वाध्यायविधातो गता कालतोऽपिमार्गणा भावत आह-भावे भावतो नन्द्यादिकं सूत्रन पठति,बहिधोएत्यादियदिषष्टिहस्तेभ्यः परतोबहि प्रक्षाल्यमांसमानीतं यदि वा राद्धास्थालीपाकेन तदा तस्मिन् वहिौते बहिराद्धे बहिः पक्के वा तत्रानीते शुद्धमस्वाध्यायिकं न भवतीतिभावः । अथवायत्तत्रषष्टिहस्ताभ्यन्तरेपतितमस्वाध्यायिकंरुधिरंतेनावकाशेन पानीयप्रवाह आगतस्तेन व्यूढंतदा पौरुषीत्रयमध्येऽपिशुद्धमस्वाध्यायिकमितिस्वाध्यायः कार्यः । .[भा.३१३१] अंतो पुनसट्ठीणंधोयंमी अवयवा तहिंहोति ।
तो तिनि पोरिसीतोपरिहरियव्वा तहिं हंति ।। वृ-यदि पुनः षष्टे«स्ता नामभ्यन्तरे मांसं प्रक्षालयति, तदा तस्मिन् धौते यतस्तत्र नियमादवयवाः पतिता भवन्ति, । ततस्तिस्त्रः पौरुष्यः स्वाध्यायमधिकृत्या तत्रपरिहर्तव्या भवन्ति । अट्ठवेति यदुक्तं .. तदिदानीं भावयति[भा.३१३२] महाकाये अहोरतंमज्जारादीन मूसगादिहते ।
अविभिने गिने वा पठंति एगेजइपलाति ।। . वृ- महाकाये मूषिकादौ मार्जरादिना हते मारितेऽहोरात्रमष्टौ पौरुषीर्यावदस्वाध्यायः । अत्रैव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org