________________
उद्देशकः-७, मूल - १७६, [भा.३११५]
२७५ यूपको नामशुक्लेशुक्लपक्षेत्रीणि दिनानियावद्वितीयस्यां तृतीयस्यांचतुर्थ्यांचेत्यर्थः सन्ध्याच्छेदः, सन्ध्याविभागःसआध्रि[वियतेयेन ससन्ध्याच्छेदावरणश्चन्द्रः । इयमत्रभावना-शुक्लपक्षे द्वितीया तृतीया चतुर्थी रुपेषु त्रिषु दिवसेषुसंध्यागतश्चंद्र इति कृत्वा संध्यान विभाव्यते, ततस्तानिशुक्लपक्षे त्रीणि दिनानि यावच्चंद्रः संध्याच्छेदावरणः सयूपइतितेषुच त्रिषु दिवसेषु प्रादोषिकी पौरुषी नास्ति । सन्ध्याच्छेदाविभावनादिति ।अत्रैव मतान्तरमाह[भा.३११६] केसिंचि होइमोहोउजूवतोते होतिआइणा ।
जेसिंतुअणाइन्ना तेसिंखलु पोरिसीदोनि ।। वृ- केषाश्चिदाचार्याणां मतेन भवन्ति शुक्लपक्षे प्रतिपदादिषु त्रिषु दिवसेष्वमोधामोघा शुभाशुभसूचननिमित्तादितथोत्पादा आदित्यकरणविकारजनिता आदित्यस्योदयसमयेऽस्तमयसमये वा आताभ्राः कृष्णश्यामा वा यूपक इति तेच भवन्ति वर्तन्ते । आचीर्णा नैतेषु स्वाध्यायः परिह्रियते इत्यर्थः, । येषां त्वाचार्याणामनाचीर्णास्तेषां मतेन यूपको द्वे पौरुष्यौ हन्ति न केवलममूनि सदेवानि किन्त्वमून्यपि । तान्येवाह[भा.३११७] चंदिमसूरुवरागा निग्घाएगुंजितेअहोरतं ।
चंदोजहनेनाद्धउउक्कोसपोरिसि विच्छक्कं ।। [भा.३११८] सूरोजहन्नबारस उक्कोसंपोरिसी उसोलसउ ।
___ संगहनिव्वुड्ड एवं,सुरादी जेनहोरत्ता ।। वृ-चन्दोपरागेसूर्योपरागेचतद्दिनापगतेइतिवाक्यशेषः । तथासाभ्रे निरभ्रे वानभसिव्यन्तरकृतो महागर्जितसमो ध्वनिर्निर्धातः गर्जितस्येव विकारो गुञ्जावत् गुञ्जमानो महाध्वनिर्गुञ्जितं तस्मिन् नितिगुंजितेच प्रत्येकमहोरात्रंयावत्स्वाध्यायपरिहारः । तत्रजधन्यतउत्कर्षतश्चन्द्रोपरागंसूर्योपरागं चाधिकृत्य स्वाध्यायोचितकालमानमाह-चन्द्रो जधन्येनाष्टौ पौरिषीर्हन्ति, उत्कर्षतः पौरुषी द्विषट्कं द्वादशपौरुषीरित्यर्थः । कथमित चेदुच्यते-तद्गच्छन् चन्द्रमा राहुणाग्रहीतस्ततश्चतस्त्रः पौरुषीर्दिवसस्य हन्ति । चतस्त्र आगामिन्या रात्रेश्चतस्त्रो द्वितीयस्य दिवसस्याथवा औत्पातिकग्रहणेन सर्व रात्रिकंग्रहणं जातं, सग्रह एव निमग्नस्ततः संदूषितरात्रेश्चतस्त्रः पौरुषी रन्यच्चाहोरात्रं । अथवा अभ्रच्छन्नतया विशेषपरिज्ञानाभावाच्च न ज्ञातं कस्यां वेलायां ग्रहणं प्रभाते च सग्रहो निमज्जन् दृष्टः । ततः समग्रा रात्रिः परिहता । अन्यच्चाहोरात्रमिति द्वादशः सूर्यो जधन्येन द्वादशपौरुषीहन्ति उत्कर्षत षोडशमिति चेदुच्यते-सूर्यः सग्रह एवास्तमुपयातस्ततश्चतस्त्रः पौरुषी रात्रेर्हन्ति चतस्त्र आगामिनो दिवसम्य चतस्त्रस्ततः परस्यारात्रैरेवंद्वादश, षोडशपुनरेवंसूर्यउद्गच्छन् राहुणागृहीतः सकलंदिनंसमुत्पातवशात् सग्रह एवास्तमुपागतस्ततश्चतस्त्रः पौरुषीर्दिवसस्य हन्ति चतस्त्र आगामिन्या रात्रेस्ततश्चतसस्त्रः परदिवसस्यततोऽपिचतस्त्रः परतरायारात्रेरेवंषोडशपौरुषीर्हन्तिसग्रहनिमग्नः सग्रह एवास्तमितस्तथा चोक्तम्-एयं उग्गच्छन्नगहिए सग्गहनिब्बुडे । दट्ठव्वमिति सूरादी जेण हो रत्तत्ति ।। सूर्योदयो येनाहोरात्रास्ततः किमित्याह[भा.३११९] आइन्नं दिनमुक्के सोव्विय दिवसोयरातीय ।
निग्घाय गुंजिएसुसव्वि य वेलाउजा पत्ता ।। वृ-यतःसूर्यादिरहोरात्रास्ततो दिनमुक्तेसूर्येसएव दिवसःसैव चरात्रिरस्वाध्यायिकतयापरिह्रियते
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org