________________
२७४
व्यवहार-छदसूत्रम् -२-७/१७६ वृ-अत्रवृष्टिशद्वः प्रत्येकमभिसम्बध्यते । पांशुवृष्टौ मांसवृष्टौरुधिरवृष्टौ केशवृष्टौ शिलावृष्टौ च । तत्र पांशुवृष्टिनामयदि वृत्तं रजोनिपतति, मांसवृष्टिसिखण्डानि पतन्ति, रुधिरवृष्टिः रुधिरबिन्दवः पतन्ति, । केशवृष्टिर्यद्वराः केशाः पतन्ति । शिलावृष्टिः पाषाणनिपतनं करकादिशिलावर्षमित्यर्थः । तथा रजउद्घाते रजस्वलासु दिक्षुसूत्रं न पठ्यते शेषाः सर्वाअपि चेष्टाः क्रियन्ते । तत्र मांसे रुधिरेच पतति अहोरात्रं य॑ते, अवशेषे पांशुवृष्ट्यादौ यावच्चिरं पांश्चादिपतनं तावन्तं कालं सूत्रं नन्द्यादि न पठ्यते ।शेषकालंतु पठ्यते । सम्प्रति पाशुंरजउद्घात व्याख्यानमाह[भा.३१११] पंसूअचित्तरजोसलातो दिसारउद्घातो।
तत्थसवाते निव्वायइएयसुत्तंपरिहरति ।। वृ- पांशवो नाम धूमाकारमापाण्डुरमचित्तं रजः, रज उद्घातो रजस्वलादिशो यासु सत्सु समन्ततोऽन्धकारइव श्यते ।तत्रपांशुवृष्टौरजउद्घातेवासवातेनिर्वातेचपततियावत्पतनंतावत्सूत्रं परिहरन्ति । अत्रैवापवादमाह• [भा.३११२] साभाविए तिनि दिना सुगिम्हए निक्खेवंति ।
जइजोगंतोतंमि पडतमी कुणंतिसंवच्छरंज्झायं ।। वृ- यदि सुग्रीष्मे ग्रीष्मकालप्रारंभ उष्णकालप्रारंभ चैत्रशुक्लपक्षे इत्यर्थः । दशम्याः परतो यावत् पौर्णमासी ।अत्रान्तरेनिरन्तरंत्रीणि दिनानी यावत्यदियोगंनिक्षिपन्तिएकादश्यादिषुत्रयोदशीपर्यन्तेषु यदि वा त्रयोदश्यादिषुपौर्णमासी पर्यन्तेषुसचित्तरजोअवहेठ[व]नार्थंकायोत्सर्गं कुर्वन्तितदा तस्मिन् पांशुवर्षे रजउद्धाते वा स्वाभाविके पतति संवत्सरं यावत्स्वाध्यायं कुर्वन्ति । इतरथानेति गतमौत्पातिकमिदानीं सदेवमाह[भा.३११३] गंधव्वदिसाविजुक्क[अ]गजितेजूव जक्खलितेय ।
एक्केक्कपोरिसिंगज्जियंतुदो पोरिसीहणति ।। वृ- गन्धर्वनगरं नाम यच्चक्रवर्त्यादि नगरस्योत्पातसूचनाय सन्ध्यासमये तस्य नगरस्योपरि द्वितीयं नगरंप्राकाराट्टलकादिसंस्थितंश्यते; दिग्दाहः विद्युत्प्रतीताउल्कासरेखाप्रकाशयुक्तावा गर्जितंप्रतीतं यूपको वक्ष्यमाणलक्षणो यक्षालिप्तंनाम एकस्यां दिशिअन्तरान्तरा यदृश्यते विद्युत्सदृशःप्रकाशः एतेषु मध्ये गन्धर्वनगरादिकमेकैकां पौरुषी हन्ति ।गर्जितंपुनर्द्ध पौरुष्यौ हन्ति । [भा.३११४] गंधव्वनगरनियमासदेव्वं सेसगानिभजितानि ।
जेन न नजंति फुडंतेन यतेसिंतुपरिहारो ।। वृ- अत्र गन्धर्वनगरादिषु मध्ये गन्धर्वनगरं नियमात्सदेवमन्यथा तस्यासंभवात् । शेषकाणि तु दिग्दाहादीनिभक्तानि विकल्पितानि,कदाचित्खाभाविकानि विद्यन्तिभवन्ति । कदाचित् देवकृतानि । तत्र स्वाभाविकेषु स्वाध्यायो न परिह्रियते । किन्तु देवकृतेषु परं येन कारणीन स्फुटं वैविक्त्येन भाति ज्ञायन्ते तेन तेषामविशेषेण परिहारः । सम्प्रति दिग्दाहादि व्याख्यानमाह[भा.३११५] दिसिदाहो च्छिन्नमूलो उक्कसरेहा पगासजुत्ता वा ।
संज्झाच्छेयाचरणो उजूवतोसुक्के दिने तिन्नि ।। वृ-दिशि पूर्वादिकायां च्छिन्नमूलो दाहः प्रज्वलनं दिग्दाहः । किमुक्तंभवति? अन्यतमस्यां दिशि महानगरप्रदीप्तमिवोपरि प्रकाशोऽधस्तादन्धकार इति दिग्दाहः उल्का पृष्टतः सरेखा प्रकासयुक्तावा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org