________________
उद्देशकः-७, मूल - १७६, [भा. ३१०५]
२७३ व्यापारभावात् । तदेव पञ्चस्वप्यस्वाध्यायिकेषु सामान्यतो विशेषतश्चोदाहरणयुक्तमिदानी प्रथमस्वाध्यायिकंसंयमोपघाति प्ररुपयति । [भा.३१०६] महियाय भिन्नवासे सच्चित्तरए य संजमे तिविहे ।
दव्वे खेत्तेकाले, जहियं वाजच्चिरंसव्वं ।। वृ-महिका गर्भमासे पतन्ती प्रसिद्धा तस्यां तथा गृहादौ यत्पतति वर्षं तत् । भिन्नं वर्षतस्मिन् तथा सचित्तरजसिचएवंविधेत्रिप्रकारे संयमेपदैकदेशे पदसमुदायोपचारात्संयमोपधातिनिअस्वाध्यायिके निपतति द्रव्यतः, क्षेत्रतः कालत, भावतश्च वर्जनं भवति, तत्र द्रव्यत एतदेव त्रिविधमस्वाध्यायिक द्रव्यं, क्षेत्रतोजहयन्तियावत्क्षेत्रेतत्पततितावत्क्षेत्रं, कालतोयश्चिरंयावन्तंकालंपततितावन्तंकालं । भावतः सर्वकायिक्यादिचेष्टादिकंवय॑ते । एनामेवगाथांव्याख्यानयति[भा.३१०७] महिया उगब्भमासे वासे पुनहोति तिन्निउ पगारा ।
बुब्बुयतव्वजफुसी सच्चित्तरजोय आतंबो ।। वृ-महिका गर्भमासेप्रतीता, । गर्भमासोनाम कार्तिकादियावत्माधमासः । वर्षेपुनस्त्रयःप्रकाराः भवन्ति तानेवाह, वुव्वुयतिः यत्र वर्षेनिपतति पानीयमध्ये बुबुदास्तोयशलाकारुपा उत्तिष्ठन्तिततो वर्षमप्युपचारात् बुबुदमित्युच्युते । तद्वर्ज बुद्बुद्वर्ज, द्वितीयंवर्ष तृतीयं फुसी इति जलस्पर्शिकनिपतन्त्यः । तत्रबुदबुदै वर्षे निपततिंयामाष्टकाचं अन्ये तुव्याचक्षते । त्रयाणां दिनानां परतस्तद्वर्ज पञ्चानांदिनानांजलस्पर्शिकारुपेसप्तानांपरतः सर्वमप्कायस्पृष्टंभवति । ततस्तत्रद्रव्यतःक्षेत्रतःकालतो भावतश्च वर्जनं प्राग्वद्भावनीयम् । यावच्चापकायमयं न भवति तावत् यधुपाश्रयो श्लक्ष्णधूलिस्तच्च सचित्तरजो वर्णेनातानंगाथायांपुस्त्वंप्राकृतत्वात् । तच्चदिगंतरेषु दृश्यते । तदपिनिरन्तरपातेन त्रयाणां दिनानां परतः सर्वं पृथिवी कायभावितंकरोति । तत्रापि पतितद्रव्यादितो वर्जनंप्राग्वत् । [भा.३१०८] दव्वेतंचियदव्वं खेत्तेजहियं तुजच्चिरंकाले।
ठाणादिभासभावे मुत्तुंतउस्सासउम्मेसुं ।। वृ- द्रव्ये द्रव्यतस्तदेवास्वाध्यायिकं महिकं भिन्नवर्षं सचित्तरजो वा वय॑ते । क्षेत्रतो यत्र क्षेत्रे निपतति । कालतो यच्चिरं कालं पतति । भावतो मुक्त्वा उच्छ्रासमुन्मेषं च तद्वर्जने जीवितव्याघातसंभवात् । शेषां स्थानादिकमादिशद्वात् गमनागमने प्रतिलेखनादि परिग्रहः कायिकां चेष्टां भाषां व वर्जयति। [भा.३१०९] वासत्ताणाचरिया निक्कारणेठंति कजजयणाए।
हत्थत्थंगुलिसन्ना पोत्तावरियावभासत्ति ।। वृ-निष्कारणे कारणाभावे वर्षत्राणं कम्बलमयः कल्पस्तेन सौत्रिककल्पान्तरितेन सर्वात्मना आवृत्तातिष्ठन्ति न कामपि लेशतोऽपि चेष्टां कुर्वन्ति । कार्ये तु समापतिते यतनया हस्तसंज्ञया वा व्यवहरन्ति, पोताचरिता वा भाषन्ते । ग्लानादि प्रयोजने वर्षा कल्पावृता गच्छन्ति । गतं संयमोपघात्यस्वाध्यायिकमिदानीमौत्पातिकमाह[भा.३११०] पंसूयमंसरुहिरे केससिलावुट्टितहरउ ग्धाए ।
.. मसरुहिरेहोरत्तं अवसेसोजच्चिरं सुत्तं ।। [22/18
समाचरकाला
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org