________________
२७२
व्यवहार-छेदसूत्रम् -२-७/१७६ केइ परिमुक्का ते विरणादंडिया ।। अक्षरयोजनात्वेवम्-म्लेच्छभयमाकण्य नृपेण दण्डः कृतः । [भा.३१००] राया इव तित्थगरोजानवया साहुणो घोषणंसुतं ।
मिच्छाय असज्झातो रयणधनाइंचनाणादी ।। वृ- अत्र राजा इव तीर्थकरो जनपदा इंवे साधवः, घोषणमिव सूत्रम् । म्लेच्छा इव अस्वाध्यायो रत्नधनानीवज्ञानादीनि । तत्रयेसाधवोजनपदस्थानीयाराजस्थानीयस्यतीर्थकरस्याज्ञां नानुपालयन्ति तेप्रान्तदेवतया च्छल्यन्ते । प्रायश्चित्तदण्डेन च दण्ड्यन्ते । केन पुनः कारणेनास्वाध्यायिकेस्वाध्यायं करोति । तत आह- . [भा.३१०१] पोवावसेव पोरिसिअज्झयणंवा वि जो कुणइसोउं ।
नाणाइसारहीनस्स तस्सछलणाउसंसारो ।। वृ-स्तोकावशेषामपि पौरुष्यमध्ययनं पाठ उद्देशो वाद्यापि नान्तं नीत इति कृत्वा उद्घाटायामपि पौरुष्यामस्तमिते वा सूर्ये अथवा अस्वाध्यायिकमिति श्रुत्वापि योऽध्ययनं पाठमपि शद्वादुद्देशनं च करोति । तस्यज्ञानादित्रिकंतत्वतोऽपगतंतीर्थकराज्ञाभङ्गकरणादिति, ज्ञानादित्रिकसारहीनस्यसंसारे नरकादि भवभ्रमणलक्षणेच्छलनाभवति, अपारघोर संसारेनिपतनं भवतीतिभावः, । [भा.३१०२] अहवादिठंत अवरोजहरनो केइपंचपुरिसाओ ।
दुग्गातिपरितोसिओ, तेहियरायाअह कयाई।। [भा.३१०३] तोदेति तस्स राया नगरंमी इच्छियं पयारंतू ।
महिएया दइमोल्लं जनस्स आहारवत्थादी ।। [भा.३१०४] एगेनतोसियतरोगिहमगिहे तस्स सव्वहिं वियरे ।
रत्थाइंसुचउण्हएविह सज्झाइएउवमा ।।। वृ-अथवेतिदृष्टान्तस्यप्रकारान्तरसूचनेअपरोदृष्टान्तोयथा-राज्ञः पञ्चपुरुषाः सेवकास्तैरथकदाचित् राज्ञा दुर्गादिषु पतितो निस्तारितस्तत्रापि तेषां पञ्चानां मध्ये एकेन केनचित् परमसाध्वसमवलंब्यस्वयमवलंब्यभूयस्तरंसाहायिकमकारिततस्तेषांतेनैकेन वर्जितानांचतुर्णापुरुषाणांराजापरितुष्टः सन् नगरेरथ्यादिषुगृहचर्येषुप्रचारमीप्सितंददाति, यथायत्किमपिरथ्यायामापणादिषु त्रिकचतुष्कचत्वारादिषुवा यूयं यद्वस्त्राहारादिकंप्राप्नुयात्युष्माकमेव एवं प्रसादे कृतेवस्त्राहारदौ नगरेतैः स्वेच्छया गृहीते राजा यस्यसत्कंतैः गृहीतं तस्यमूलं ददाति । येनचैकेन पुरुषेणभूयस्तरंसाहायिकं कुर्वता राजा तोषिततरस्तस्य राजा गृहेऽगृहे वा सर्वत्र नगरमध्ये प्रचारमीप्सितं वितरति अनुज्ञानाति । तत्रापि यस्य सत्कं तेन गृह्यते वस्त्राहारादितस्य राज्ञा मूल्यं दीयते । इतरेषांतुचतुर्णा रथ्यादिष्वेव प्रचारमनुज्ञातवान् नगृहेषु । एवमुक्तेन प्रकारेण इह प्रस्तुतेअस्वाध्यायिके उपमादृष्टान्तः । तदेवमुक्तो दृष्टान्तः । [भा.३१०५] पढममि सव्वचिट्ठासज्ज्ञातो वा निवारतो नियमा।
. सेसेसुअसज्ज्ञातो चेट्टान निवारिया अणा ।। वृ- प्रथमे अस्वाध्यायिके संयमोपधातिलक्षणे सर्वा कायिकी वाचिकी चेष्टा स्वाध्यायश्च नियमाद्वारितस्तोषकतर पुरुषस्थानीयतया तस्य सर्वत्र साधुव्यापारेषु प्रवृत्ते, शेषेषु पुनञ्चतुर्थस्वाध्यायिकेषु अस्वाध्यायः स्वाध्याये एव केवलो निवारितो नान्या कायिकी वाचिकी वा प्रतिलेखनादिकाचेष्टा वारिता, तेषां शेषपुरुषचतुष्ट्यस्थानीयानांबहीरथ्यादाविवस्वाध्यायमात्रएव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org