________________
उद्देशक :-७, मूल - १७४, [भा. ३०९४]
२७१ पलंब संघाडेन उज्जला य अनुनाया वासतिरंजलीय ।। वृ-याशरीरेण दुर्बला भवतिवर्तते चिरंचस्वाध्यायः कर्तव्यः । तदा निषणा उपविष्टासती पठति, नचउच्चशब्देन महताशब्देनालापकमुद्घोषयतीत्यर्थः । तदा संघाटि: प्रलम्बापादगुल्फपर्यन्ता क्रियते, नोज्वला तथाअनुन्नतापठति, । किमुक्तंभवति । नोर्ध्वमुखासती अन्यस्यान्यस्यमुखं विप्रक्ष्यमाणा पठति तथावासोवस्त्रान्तेन तिरोहिताञ्जलिरालापकंगुरोः समीपेयाचते - [भा.३०९५] एयविहि विप्पमुक्को संजतिवगंतुजो पवाएजा।
मजायातिकतंमनायारं वियाणाहि ।। वृ- एतेनान्तरोदितेन विधिना विप्रमुक्तो यः संयतिवर्गं प्रवाचयेत्, तं मर्यादातिक्रान्तमनाचारमाचारमाचाररहितं विजानीयात् ।।
मू. (१७५) नोकप्पइ निगंथाणवा निगंथीणवा असज्झाएसज्झाइयंकरित्तए मू. (१७६) कप्पइ निगंथाण वा निगंथीण वा सज्झाइएसज्झायंकरित्तए । [भा.३०९६] सज्झातोखलु पगतो वितिगठेनो कप्पइजहाउ ।
एमेव असज्झाएतप्पडिवक्खे उसज्झाओ ।। वृ- स्वाध्यायः खलु प्रकृत पूर्वसूत्रे वर्तते, स च यथा व्यतिकृष्टे काले न कल्पते । एवमेवास्वाध्यायकेऽपि, तत्प्रतिपक्षेपुनःस्वाध्यायिकेस्वाध्यायःकल्पते ।इत्येतदर्थख्यापनार्थमिदंसूत्रमिति सम्बन्धः, । अनेन सम्बन्धेनायातस्यास्य व्याख्यान कल्पते निर्ग्रन्थानां निर्ग्रन्थीनां वा अस्वाध्यायिके स्वाध्यायं कर्तुं, कल्पते निर्ग्रन्थीनांवास्वाध्याये स्वाध्यायं कर्तुमितिसूत्राक्षरसंस्कारः । - [भा.३०९७] असज्झाइयं चदुविहं आयसमुत्थं च परसमुत्थंच ।
जंतंतु परसमुत्थं तंपंचविहंतुनायव्वं ।। वृ-द्विविधं खलु अस्वाध्यायिकं तद्यथा-आत्मसमुत्थंपरसमुत्थं ।आत्मानः स्वाध्यायं चिकीर्षोः समुत्थं आत्मसमुत्थं । परस्मात्स्वाध्यायकर्तुरन्यस्मात्समुत्थं परसमुत्थं च शब्दाच्च स्वाध्यायिकतया तुल्यकक्षता संसूचकौ तत्र यत्परसमुत्थं तत्पश्चविधंज्ञातव्यम् । तानेव पञ्च प्रकारानाह[भा.३०९८] संजमघाउप्पाएसा दिव्वे वुगहे यसारीरे ।
एएसुकरेमाणेआणाइयमोउदिठंतो ।। वृ-संयमघातिसंयमोपघातिकमौत्पातिकमुत्पातानिमित्तंसदेवता प्रयुक्तंव्युद्गृहः शारीरंच एतेषु पञ्चस्वप्यस्वाध्यायिकेषुस्वाध्यायंकुर्वत्याज्ञादय आज्ञाभङ्कादयो दोषास्तथाज्ञांतीर्थकराणांभञ्जति । प्रायश्चित्तं चतुर्गुरु । अनवस्थया अन्येऽपि तथा करिष्यन्तीति, तत्रापि प्रायश्चित्तं चतुर्गुरु, यथा वादि तथाकारी न भवतीति मिथ्यात्वं, तन्निष्पन्नमपि प्रायश्चित्तं चतुर्गुरु, विराधना द्विविधा संयमविराधना आत्मविराधनाच ।तत्रसंयमविराधना ज्ञानाचारविराधनाआत्मविराधनायामिदमुदारहरणं तदेवाह[भा.३०९९] मिच्छभयघोसणनिवेदुग्गाणिअतीहमाविनेस्सिहि हा ।
फिडियाजेउअतिगया इयरा हयसेसंनिवदंडो ।। वृ-कस्सविरनोमेच्छाखंधावारोपिसयंआगंतुंहणियकामोतंभयंजाणित्तारनासविसएसयलेवि घोसावियं, मिच्छखंधावारो आगंतुं विसयंहनिउकामोवंट्टति, तास, तुब्भेदुग्गाणि अतीहतत्थ जेहिं । रनो आणाकया ते मिच्छ भयातो फिडिया जेहिंन कया आणा तेमिच्छेहिं लूसिया मारिया य जेवि तत्थ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org