________________
उद्देशकः-७, मूल - १७४, [भा.३०८०]
२६९ भवतिततएतासां वर्जनम् । [भा.३०८१] पूर्वतु किंटी असतीए मज्झिमा दोसरहियवाएति ।
गणहरो अन्नयरोवावि परिणतो तस्सअसतीए ।। वृ- पूर्वं तावत् किण्टी वृद्धां वाचयेत् । तस्यामसत्यां दोषरहितो गणहरो मध्ययां वाचयेत् । अथ गणधरः प्रयोजनान्तरेणव्याकुलस्ततस्तस्य गणधरस्यासत्यभावेपरिणतोऽन्यतरो वापिवाचयेत् । [भा.३०८२] तरुनोसुसयंवाएदोसन्नयरेण वाविजुत्तेसु ।
. विहुणा उइमेणंतुदव्वादीएणउजयंतो ।। वृ-अथान्यतरः परिणतोनविद्यते, किन्तुसर्वेऽपितरुणाः वृद्धाअन्यतरेणदोषेणसविकारत्वादिना युक्तास्ततस्तरुणेषुशेषेसुवृद्धेसुवान्यतरेणदोषेणयुक्तेषुसत्स्वनेन वक्ष्यमाणेनगणधरःस्वयंवाचयेत्। किं विशिष्ट इत्याह-द्रव्यादिना यतमानस्तामेव द्रव्यादियतनामभिधित्सुराह[भा.३०८३] दव्वे खेतेकाले मंडलिदिठी तहा पसंगोय ।
___ एएसुजयणंवुच्छं, आनुपुव्विंसमासतो ।। वृ-द्रव्ये क्षेत्रेकाले मण्डल्यां तथा दृष्टिप्रसङ्गे एव एतेषुस्थानेषुयतनामानुपूर्व्यासमासतो वक्ष्ये । [भा.३०८४] जंखलुपुलागदव्वंतव्विवरीयं दुवेविभुंजंति ।
पुवुत्ताखलुदोसा तत्थ निरोधे निसग्गेय ।। वृ- यत्खलु पुलाकमसारं द्रव्यं तद्विपरीतंद्वावपि वाच्या वाचयिता चेत्यर्थः भुजाते अन्यथा तत्र व्याख्यानमंडल्यांसूत्रादि निरोधे निसर्गेवापूर्वोक्ताः खलुदोषा उक्ता द्रव्ययतना ।क्षेत्रयतनामाह[भा.३०८५] सुन्नधरे पच्छन्ने उज्जाने देउलेसभारामे ।
उभयवसहिंचमोत्तुंवाएज्ज असंकणिज्जेसु ।।। वृ-शून्यगृहाणिप्रच्छन्नानि विविक्तान्प्रदेशिन्तथा उद्घातानिदेवकुलानिसभाआरामाश्चतथा उभयवसतिंसंयतवसतिंसंयतिवसतिंचमुक्त्वा शेषेष्वशङ्कनीयेषुस्थानेषुवाचयेत् । [भा.३०८६] उभयनिजे वयनीए वसन्नियहाभद्द तहय धुवकम्मी ।
आसन्नेसतिअजाणुवस्सए अप्पणोवावि ।। वृ-उभयस्य संयत्याः संयतस्यचनिजे स्वस्थाने आसन्नेसतियदिवातिन्या निजेअथवा संज्ञिनी श्रावकेयदि वायथा भद्रके अथवा ध्रुवकर्मणि लोहकारादौ प्रत्यासन्नेसतिवाचयेत् । अथान्यदर्शनीयं स्थानंन विद्यते,ततः अन्यस्यस्थानस्यासतिआर्याणामुपाश्रयेऽथवाआत्मन उपाश्रये यत्रशय्यातरस्य संलोकोभवति, तत्र स्थितोवाचयति, गतंक्षेत्रद्वारमधुना कालयतनाद्वारमाह[भा.३०८७] जइअस्थिवायणं दितो अदाउंताहेगच्छइ ।
अहनत्थिताहेदाउणसुत्तअत्थाणपोरिसिं ।। वृ-यदिसाधूनांसूत्रस्यार्थस्यच वाचनादातासमस्तिततआचार्योवाचनांसाधूनामदत्वा गच्छति । प्रातरेव साध्वीनामशङ्कनीये स्थाने वाचनां दातुं गच्छतीति भावः । अथार्थ पौरुषी दाता समस्ति, न सूत्रपौरुषीदाता, तदा सूत्रवतांसंयतानांसूत्रपौरुषीं दत्वा गच्छति। [भा.३०८८] अह अधइत्ता होज्जा हितोजाइपढमाए।
ऊ असतीए दोण्हवी दाने इमाउजयणतेहिं । ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org