________________
२६८
व्यवहार-छेदसूत्रम् -२-७/१७४ प्रवेशेय च तत्रैव चिरकालमवतिष्ठते तान्महत्तरिका यदि न निवारयति, येऽपि च तत्र वसतौ काञ्चिदार्यिकामात्मीयां । प्रतिसेवन्तेपर्युपासन्तेपर्युपासीनाञ्चचिरंकालं तिष्ठन्ति तानपिन निवारयति, भा.[३०७३] निक्खेवणे तत्थगुरुगा अहपुनहोज्जा हुसासमुजुत्ता ।
चरणगुणसुनियमं वियक्खणासीलसंपन्ना ।। वृ- तत्रापि निक्षेपणे प्रायश्चित्तं चत्वारो गुरुकाः, । अथ पुनः सा महत्तरिका चरणगुणेषु नियतं विचक्षणाशीलसम्पन्नासती समुधुक्ता अयुक्तंसमस्तमपिवारयतितथा- [भा.३०७४] समासीसपडिच्छीणंचोयणासुअनालसा ।
गणिणी गुणसंपन्ना पसज्झा पुरिसाणुगा ।। वृ-शिष्याणां प्रातीच्छिकानां च समा । तथा चोदनासु शिक्षणासु अनलसा कृतोद्यमा गणिणी महत्तरिका गुणसम्पन्ना तथाऽप्रसह्याऽप्रधृष्यो यः पुरुषस्तदनुगता तदनुसारिणी। [भा.३०७५] संविगाभीयपरिसायउगदंडाय कारणे ।
सज्झायज्झाणजुत्तायसंगहेय विसारया ।। वृ-संविग्ना सामाचार्यां सम्यगुद्युक्ता तथा भीता पर्षत् यस्याः सा भीतपर्षत्यतः कारणे उग्रदण्डा स्वाध्यायध्याने युक्तासंग्रहेच विशारदा ।। [भा.३०७६] विगहा विसोत्तियादीहिं वज्जिया जाय निच्चसो ।
एयगुणोववेयाएतीए पासंभि निक्खिवे ।। वृ-याच नित्यशः सर्वकालं विकथाविश्रोतसिकादिभिरादिशब्दातऋद्धिगौरवादिपरिग्रहोपवर्जिता एतदुणोपेतायास्तस्याः पार्थे निक्षिपेत्[भा.३०७७] एयारिसाए असती वाएजाहिततोसयं ।
वायंतेइमा तत्थ विही उपरिकित्तिया ।। वृ- एतादृश्यागणिन्याअभावेस्वयंवाचयेत्, तस्मिंश्चवाचयत्ययं वक्ष्यमाणो विधिः परिकीर्तितः । [भा.३०७८] माया भगिनीधूया मेहावी उज्जुयाय आनत्तीं ।
एआसिंअसईएसेसावाएग्जिमामोत्तुं ।। वृ- मातरं भगिनीं दुहितरं वा कथं भूतामित्याह-मेघाविनी प्रज्ञावतीं ऋजुकामकुटिलां आज्ञप्तां यदुपदिश्यतेतस्यै तथैव कारिकां वाचयेदितियोग एतासामसत्यभावेशेषा अपिअस्वजनावाचयेत् । इमा वक्ष्यमाणामुक्ताता एवाह[भा.३०७९] तरुणिंभोइय मेहुणियं पुव्वहसियवभिचारिं ।
एतासुहोतिदोसा तम्हायन वायएतेऊ ।। वृ-तरुणीं पुराणां पश्चात्कृतव्रतां पुनरभ्युपगतदीक्षां, भोग्यां वेश्यां, मैथुनिकी भार्या ययासह पूर्व सहितमासीतव्यभिचारिणीपूर्वावस्थांस्वैरिणी एतासुयस्माद्वाच्यमानासुपूर्वाभ्यासेनात्मपरसमुत्थादोषा भवन्ति तस्मात्तान्न वाचयेत् । अत्रैव विशेषमाह[भा.३०८०] वजकुड्डसमं चित्तंजइहोजाहिदोण्हवि ।
तहाविसंकितोहोइपजातो वाययंतउ ।। वृ- यद्यपि द्वयोरपि वाच्यवाचकयोश्चित्तं वज्रकुड्यसमं तथाप्येता वाचयन् शंकितः शङ्कागोचरो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org