________________
२६६
व्यवहार-छेदसूत्रम्-२- ७/१७४ बहुशोऽनेकप्रकारं मुखनयनकक्षाहस्तपादादीनामुच्छोलनं प्रक्षालनं कुर्वन्ति । तथा कल्पस्थानिडिम्भरुपाणिरमयन्तिमण्डयन्तिममीकुर्वन्तिवा तथा स्थल्यो देवद्रोण्यस्तासुभिक्षार्थं व्रजन्ति, । तत्र घोटाडिंगरास्ते निरुद्धा बलादपि गृह्णन्ति स्थल्यां वा समवसृतः प्रत्यासन्ने य उपाश्रयस्तत्र वसन्ति वेश्यागृहाणिवा हिण्डन्ते ।तत्पाटके वावसतौतिष्ठन्ति,शाला हस्तिशाला अश्वशाला वातासु हिण्डन्ते तासां वा समीपे उपाश्रये तिष्ठन्ति, ।यन्त्राणि इक्षु यन्त्रतैलयंत्रादि गृहाणि तानि हिण्डन्ते, तन्मध्ये वा उपाश्रये वसन्ति तथा व्रजान् गोकुलानि व्रजन्ति, काथिकादिकत्वं वा कुर्वन्ति, गृहनिषद्यां वा बाधन्ते एष द्वारगाथाद्वयसमासार्थः । साम्प्रतमेतदेव विवरिषुः प्रथमत आलोचनाद्वारंसच्छन्दद्वारंचाह[भा.३०६१] जाजतो गया साउ, नालोए दिवसपक्खियं वा वि ।
सच्छंदातो वयणे, महतरियाएनठायति ।। वृ-यायत्रगतासाततःप्रत्यागतानालोचयति, नापिकाचन दैवसिकंपाक्षिकं अपिशब्दातात्रि वातीचारमालोचयति । तथा स्वच्छन्दाः सर्वाअपिवर्तन्तेनमहत्तरिकाया उपलक्षणमेतत् । नाप्याचार्योपाध्याययोर्वचनेन तिष्ठन्ति । अधुना बिंटलादिद्वार चतुष्टयमाह[भा.३०६२] विटलानि पजुंजंति, गिलायाणाविन पडितप्पंति ।
आगाढेवा अनागाढंकरेंति अनागाढे आगाढं ।। [भा.३०६३] अजयणाएव कुव्वंती पाहणगादिअवच्छला।
चित्तलाणिय नियसंतिवित्तायहरणा तहा ।। वृ-विंटलानि खिटिका चप्पुटिकादीनी प्रयुञ्जते, नापि ग्लानायाः प्रति तर्पयन्ति प्रतिचरन्ति यदि वा आगाढे अनागाढं कुर्वन्ति, अनागाढे वा आगाढमयतनया वा कुर्वन्ति, तथा प्राघूर्णिकायामवत्सलास्तथा चित्रलानि विचित्ररेखोपेतानि वस्त्राणिनि वसने परिदधति । चित्राणि वा नानाप्रकाराणि रजोहरणानिधारयन्ति ।सम्प्रति सविकारद्वारमाह[भा.३०६४] गइविब्भमादिएहिंआगार विगारा तहा पदंसंति ।
जह किढगाणा विमोहो समुदीरति किंतुतरुणाणं ।। वृ- गतिविभ्रमादिभिराकार विकारास्तथा प्रदर्श्यन्ते, यथा किटकानामपि वृद्धानामपि मोहः समुदीर्यत, । किं पुनस्तरुणानामिति बहुशः । उच्छोलन द्वारंकल्पस्थद्वारंचाह[भा.३०६५] बहुसो उच्छोलंतीमुहनयने हत्थपायकक्खादी।
गेण्हणमंडणरामणभोयतिवतातो कप्पढे ।। वृ-ता मुखनयनानि हस्तपदाकक्षादिकं च बहुशोऽनेकवारमुच्छोलयन्ति, प्रक्षालयन्ति, तथा गृहस्थबालकानां ग्रहणं कुर्वन्ति, ।मण्डनं वा रामणं वा क्रीडनं यदि वा ताः कल्पस्थान् गृहस्थदारकान् भोजयन्ति, स्थलीघोटद्वारंवेश्याद्वारंचाह[भा.३०६६] थलि घोडादिठाणेवयंतितेवावि तत्थसमुवेति।
वेसित्थी संसग्गी उवासतो वा समीवंमि ।। वृ-स्थली घोटादिस्थाने अत्रादिशब्दस्तेषामेव देवडिंगराणामनेकभेदख्यापनार्थता व्रज्रन्ति, ते वा स्थली घोटादेवडंगरापरपर्यायास्तत्रार्यि कोपाश्रये स्थली समीपे समुपयन्ति गच्छन्ति, तथा वेश्यास्त्रीसंसर्गिः सदैव तासां यदि वा वैश्यागृहसमीपेतासामुपाश्रयः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org