________________
२६४
व्यवहारर-छेदसूत्रम् - २७/१७४
- ज्ञाने असति प्रागुक्तयुक्तेश्चारित्रमपि न विद्यते, असति चारित्रे सकले तीर्थे नार्यिकाणां
स्वचारित्रता ।
अचरितयाए तित्थस्स निव्वाणं नाभिगच्छइ । असती निव्वाणस्स य दिक्खा होति निरत्थिगा ।।
वृ- संयतीरधिकृत्य तीर्थस्याचारित्रतया संयती निर्वाणं कापि न गच्छति । निर्वाणस्याभावे दीक्षा
निरर्थिका ।
[भा. ३०४७ ]
[भा. ३०४८]
तम्हा इच्छावेई एयासिं नाणदंसणचरितं । नाण चरणेण काहिति अंतं भवसयाणं ।।
वृ- यतो निर्वाणाभावे दीक्षा निरर्थिका अथ च तासां निर्वाणाय भगवता दीक्षानुज्ञाता तस्मादेतासां दीक्षा बलादपि ज्ञानदर्शनचारित्रं समाहारत्वादेकवचनमिच्छापयति यतो अन्तं विनाशं भवशतानां करिष्यत्यार्यिका, यतो निर्वाणं लभ्यते ज्ञान चरणेन नान्यथा ।
[भा. ३०४९]
नाणस्स दंसणस्स चारित्तरस महानुभावस्स । तिन्हं पि रक्खणठा दोसविमुक्को पवाएजा ।।
वृ- ज्ञानस्य दर्शनस्य चारित्रस्य च कथंभूतस्यैकैकस्येत्यत आह-महान् अनुभावः प्रभावोयस्य तत्तथा तस्य एतेषां त्रयाणां रक्षणाय दोषविमुक्तो वक्ष्यमाणदोषविप्रमुक्तः प्रवाचयेत् । अप्पसत्थेन भावेन वाए तो दोस संभवे । केरिसो अप्पसत्थो उइयो सोइ पवृच्चती ।।
[ भा. ३०५०]
वृ- अप्रशस्तेन भावेन वाचयन् दोषवान् भवति न प्रशस्तेन, । अथ कीदृशः सोऽप्रशस्तो भावः । सूरिराह-सोऽप्रशस्तो भावोऽयं प्रोच्यते, तमेवाह
[भा. ३०५१]
परिवारहेउमणठ्याए वभिचारठ व हेउं वा ।
आगाराय बहु विहा असंवुडादीउ दोसाउ ।।
वृ- परिवारो मे भूयादिति हेतोरन्नार्थतया वा अन्नं पानं वा ममानीय दास्यतीत्येतदर्थं वा इत्यर्थः । व्यभिचारार्थ वा अन्येषां वा एतद्व्यतिरिक्तानां कार्याणां हेतोरथ आगाराणि गृहाणि बहुविधानि असंवृतादीनि मे सम्पादयिष्यतीत्येतदर्थ यदि वाचयति तदा सोऽप्रशस्तो भाव इति तस्य दोषाः । गणिणी कालया बहि या य नविज्जए जया अणा ।
[भा. ३०५२]
संतावि मंदधम्मा मज्जायाए पवाएजा ।।
वृ-गणिन्यां प्रवर्तिन्यां कालगतायां तत्रान्यत्रवा बहिर्यदा अन्य प्रवाचिका न विद्यते । अथास्ति पर सत्यपि सा मन्दधर्मा, ततः साधुर्मर्यादया प्रवाचयति तामेव मर्यादामाहआगाढजोगवाहीए कप्पो वावि होज्ज असमत्तो ।
[भा. ३०५३]
सुत्ततो अत्थतो वावि कालगया य पवत्तिनी ।।
वृ- आगाढयोगवाहिनी कापि संयती यदि वा कस्याश्चित्संयत्याः प्रकल्पो निशीथाध्ययनं सूत्रतोऽर्थतश्चासमाप्तो भवेत् वर्तते । अत्रान्तरे च प्रवर्तिनी कालगता ।
[भा. ३०५४ ]
अन्नाय सगच्छंमी जइ नत्थि पवाइगा । अन्नगच्छा मणुन्नं तु आनयंति ततो तहिं ।।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org