________________
उद्देशक ::-७, मूल- १७३, [भा. ३०२८]
२६१
उद्देसो कायव्वो, किमत्थ पुन कीर उद्देसो ।।
,
वृ- यस्माद्विपक्षे एते दोषास्तस्मात् श्रमणश्रमणीभ्यां स्वपक्षे उद्देशः कर्तव्यः । संयतैः संयतानामुद्देशः कार्यः, संयतीभिः संयतीनामित्यर्थः । ततः प्रागुक्तदोषा न भवन्ति । आह परः किमत्र पुनः कारणं यदुद्देश क्रियते, अनुद्दिष्टं कस्मान्न पठ्यते । तत्राह
[भा. ३०२९]
बहुमान विनय आउ त्तया य उद्देसतो गुणाहुति । पढमा सो उ सव्वा एतो कुच्छं करणकालं ।।
वृ- उद्देशे हि क्रियमाणे श्रुतस्य श्रुताधारस्य वा ध्यापकस्योपरि बहुमानमान्तरप्रीतिविशेषो भवति, विनयश्च प्रयुक्तः स्यादायुक्तता च महती भवति । एते उद्देशतो गुणा भवन्ति । एष सर्वोऽप्यङ्गादिविषयउद्देशः प्रथमोद्देशः, । अत ऊर्ध्वं तु स्वाध्यायकरणकालं वक्ष्ये प्रतिज्ञातमेव निर्वाहयतिथयथुइ धम्मक्खाणं पुव्वद्दिठं तु होइ संज्झाए ।
[भा. ३०३०]
कालिय काले इयरं पुव्वुद्दिठं विगिठेवि ।।
वृ- स्तवः स्तुतिधर्माख्यानं वा पूर्वोदृिष्टं सन्ध्यायामपि पढनीयं भवति, कालिकं पुनः श्रुतं प्रथमायां पौरुष्यामुद्दिष्टं काले प्रथमपौरुषी लक्षणे चरमपौरुषीलक्षणे च पठ्यतेनाकाले, इतरं (इतरत्) उत्कालिकं प्रथमायां पौरुष्यामुद्दिष्टः व्यतिकृष्टेऽपि काले सन्धायाममस्वाध्यायिकं च वर्जयित्वा पठ्यते । पत्तासमुद्देसो अंगसुयक्खंध पुव्वसूनि । इच्छानिसीहमादी सेसादिनपच्छिमादीसु ।।
[भा. ३०३१]
बृ- अध्ययनमुद्देशं वा पठन्तो यदैव श्रवणं प्राप्ता भवन्ति, तदैव तस्याध्ययनस्योद्देशस्य वा समुद्देशः क्रियते, अंगं श्रुतस्कन्धो वा पूर्वसूरे उद्घाटायामपि पौरुष्यामनुज्ञायते, येषामागाढा योगास्तेषां निशीथादीनामिच्छा प्रथमायां चरमायां वा पौरुष्यां तेषामनुज्ञा प्रवर्तते इति, शेषाण्यध्ययनान्युद्देशका वा दिवसस्य पश्चिमायां पौरुष्यामादिशब्दात् रात्रेः प्रथमायां चरमायां वानुज्ञायन्ते, ।
[भा. ३०३२]
दिवस्स पच्छिमाए निसिं तु पढमाए पच्छिमाए वा ।
उद्देसज्झयणुन्ना न य रत्ति निसीहमादीणं ।।
वृ- उद्देशानामध्ययनानां चानुज्ञा दिवसस्य पश्चिमायां, निशि तु प्रथमायां पश्चिमायां वा प्रवर्तते, निशि तु प्रथमायां पश्चिमायां वा प्रवर्तते, निशीथादिनामागाढयोगानां दिवसस्य प्रथमायां चरमायां वा पौरुष्यामनुज्ञातं न तु रात्रौ । अत्रैवादिशब्दस्याधिकार्थसंसूचकत्वमुपदर्शयति
[भा. ३०३३]
आदिग्गहणादसकालिय मुत्तरज्झायण चुल्लसुयमादी ।
एएसि भइयणुन्ना । पुव्वण्हे आवि य अवरहे ।।
वृ- आदिग्रहणादादिशब्दोपादानात् यानि दशवैकालिकोत्तराध्ययनक्षुल्लककल्पश्रुतादीनि । अत्र आदिशब्दादौपपातिकादिपरिग्रहः । एतेषामनुज्ञाभजिता विकल्पिता पूर्वाह्णे वा स्यादपराह्ने वा । [भा. ३०३४ ] नंदीभासणचुन्नो य विभासा होइ अंगसुयक्खंधे ।
मंगलसद्धाजननं अज्झयणाणंच वुच्छेदो ।।
वृ- अङ्गे श्रुतस्कन्धे च भवति अनुज्ञायां कर्त्तव्यायां नन्दिभाषणंज्ञानपञ्चकोच्चारणं, चूर्णेच विभाषा यदिभवन्तिवासाः शिरसि प्रक्षिप्यन्ते । तदभावे केसराण्यपि, कस्मादेवमनुज्ञा क्रियते इति चेदत आहनन्दीभाषणे वासनिक्षेपे च मंगलं भवति, ज्ञानपञ्चकस्यभावमङ्गलत्वाद्वासनिक्षिपस्य च द्रव्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org